SearchBrowseAboutContactDonate
Page Preview
Page 44
Loading...
Download File
Download File
Page Text
________________ ४० ૧૧. કુસુમાંજલિ અગ્યારમી: કુસુમાંજલિ લઈને નમોડર્હત્ (રાગ રથોદ્ધતા ) संवरः प्रतिनियुक्तसंवरो, विग्रहः प्रकमनीयविग्रहः । संयतः सकलुषैरसंयतः, पङ्कहद्दिशतु शांतिपङ्कहृत् ।।१।। जंभजित् प्रणतसूरजंभजित्, सङ्गतः शिवपदं सुसङ्गतः । जीवनः सपदि सर्वजीवनो, निर्वृत्ति-भविकदत्तनिवृत्तिः ।।२।। निर्जरप्रतिनुतश्च निर्जरः, पावन श्रितमहात्रपावनः । नायको जितदयाविनायको, हंसगः सविनयोरुहंसगः ।।३।। धारितप्रवरसत्कृपाशयः, पाशयष्टिधरदेवसंस्तुतः । संस्तुतो दमवतां सनातनो नातनः कुगतिमंगभृन्मुधा ।।४।। ल भकारिपरिमुक्तभूषणो, भूषणो विगतसर्वपातकः । पतकः कुमनसां महाबलो, हावलोपकरणो जिनः श्रिये ।।५।। दुख सईने : कार्य कारणमीश सर्वभुवने, युक्तं दरीद्दश्यते । त्वत्पूजाविषये द्वयं तदपि न प्राप्नोति योगं क्वचित्। यस्मात्पुष्पममीभिरर्चकजनै, स्त्वन्मस्तके स्थाप्यते, तेषामेव पुनर्भवी शिवपदे स्फीतं फलं प्राप्नुयात्।। नमुत्युपत... धूप सईने (2101 अध२) ऊर्ध्वाधोभूमिवासि०
SR No.006219
Book TitlePoojan Vidhi Samput 04 Arhad Mahapoojan Vidhi
Original Sutra AuthorN/A
AuthorMaheshbhai F Sheth
PublisherSiddhachakra Prakashan
Publication Year2009
Total Pages108
LanguageGujarati
ClassificationBook_Gujarati
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy