SearchBrowseAboutContactDonate
Page Preview
Page 43
Loading...
Download File
Download File
Page Text
________________ ૧૦. કુસુમાંજલિ દસમી : કુસુમાંજલિ લઈને નમોડર્હત્ (રાગ દ્રુતવિલમ્બિત૦) निहितसत्तमसत्तमसंश्रयं, ननु निरावरणं वरणं श्रियाम् । धृतमहः करणं करणं धृते-र्नमत लोकगुरुं कगुरुं सदा ।।१।। सदभिनन्दन-नन्दनशेष्यको, जयति जीवन - जीवनशैत्यभाक् । उदितकंदल-कंदलखंडन:, प्रथितभारत-भारतदेशनः ।।२।। वृषविधापन-कार्यपरंपरा, सुसदनं सदनं चपलं भुवि । अतिवसौ स्वकुले परमे पदे, दकमलं कमलं कमलं भुवि ।। ३ ।। तव जिनेन्द्र विभाति सरस्वती, प्रवरपारमिता प्रतिभासिनी । न यदुपांतगताऽवति बुद्धगी:, प्रवरपारमिता प्रतिभासिनी ।।४।। सदनुकम्पन - कम्पनवर्जित, द्रुतविकारण- कारण सौहृद । जय कृपावनपावन तीर्थकृत्, विमलमानस - मानसद्दशः ||५|| અંગલુંછણ કરવું न हिमलभरो विश्वस्वामिंस्त्वदीयतनौ क्वचिद्, विदितमिति च प्राज्ञैः पूर्वैरथाप्यधुनाभवैः । स्नपनसलिलं स्पृष्टं सद्भिर्महामलमान्तरं नयति निधनं मार्ज्यं बिम्बं वृथा तव देव हि ।। नमुत्थुए ... धूप बने ऊर्ध्वाधोभूमिवासि० 3G
SR No.006219
Book TitlePoojan Vidhi Samput 04 Arhad Mahapoojan Vidhi
Original Sutra AuthorN/A
AuthorMaheshbhai F Sheth
PublisherSiddhachakra Prakashan
Publication Year2009
Total Pages108
LanguageGujarati
ClassificationBook_Gujarati
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy