SearchBrowseAboutContactDonate
Page Preview
Page 42
Loading...
Download File
Download File
Page Text
________________ 30 6. सुभालि नवमी : दुसुभालि ने नमोऽहत् (२रा छन्द्रवंशा - FCCII) प्रासङ्गताप्तं जिननाथचेष्टितं, प्रासङ्गमत्यद्भुतमोक्षवम॑नि । प्रासङ्गत्तां त्यक्तभवाश्रयाशये, प्रासङ्गवीराद्यभिदे नमांसि ते ।।१।। कल्याणकल्याणक-पञ्चकस्तुतः, संभार-संभारमणीयविग्रहः । सन्तान-सन्तानवसंश्रितस्थितिः, कन्दर्प-कन्दर्प-भराज्जयेज्जिनः ।।२।। विश्वान्धकारैककरापवारणः, क्रोधेभविस्फोट-करापवारणः । सिद्धान्तविस्तार-करापवारणः, श्रीवीतरागोऽस्तु करापवारणः ।।३।। संभिन्नसंभिन्न-नयप्रमापणः, सिद्धान्तसिद्धान्त-नयप्रमापणः । देवाधिदेवाधि-नयप्रमाणपणः, संजातसंजात-नयप्रमापणः ।।४।। कालापयानं कलयत्कलानिधिः, कालापरश्लोक-चिताखिलक्षितिः । कालापवादोज्झित-सिद्धिसंगतः, कालापकारी भगवान् श्रियेऽस्तु नः ।।५।। પાણીનો કળશ લઈને પીઠપ્રક્ષાલન : प्रकृतिभासुरभासुरसेवितो, धृतसुराचलराचलसंस्थितिः । स्नपनपेषणपेषणयोग्यता, वहतु संप्रति संप्रतिविष्टरः ।।१।। नमुत्युयi... धूप सईने (217| PURI) ऊर्ध्वाधोभूमिवासि०
SR No.006219
Book TitlePoojan Vidhi Samput 04 Arhad Mahapoojan Vidhi
Original Sutra AuthorN/A
AuthorMaheshbhai F Sheth
PublisherSiddhachakra Prakashan
Publication Year2009
Total Pages108
LanguageGujarati
ClassificationBook_Gujarati
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy