SearchBrowseAboutContactDonate
Page Preview
Page 41
Loading...
Download File
Download File
Page Text
________________ ૮. કુસુમાંજલિ આઠમી : કુસુમાંજલિ લઈને નમોડર્હત્ (રાગ વંશસ્થ) विधूतकर्मारिबलः सनातनो, विद्यूतहारावलितुल्यकीर्तिभाक् । प्रयोगमुक्तातिशयोर्जितस्थितिः, प्रयोगशाली जिननायकः श्रिये ।।१।। सुपुण्यसंदानितकेशवप्रियः, सदैव संदानितपोविधानकः । सुविस्तृताशोभनवृत्तिरेन्द्रक-स्तिरस्कृताशोभनपापतापनः ।।२।। स्थिता ततिः पुण्यभृतां क्षमालया, पुरोपि यस्य प्रथिताक्षमालया | तमेव देवं प्रणमामि सादरं, पुरोपचीर्णेन महेन सादरम् ।।३।।। कलापमुक्तव्रतसंग्रहक्षमः, कलापदेवासुरवन्दितक्रमः । कलापवादेन विवर्जितो जिनः, कलापमानं वितनोतु देहिषु ।।४।। निदेशसंभावितसर्वविष्टपः, सदाप्यदं भावितदस्युसंहतिः । पुराजनुर्भावि-तपोमहोदयः, सनामसंभावित-सर्वविष्टपः ।।५।। पुष्पा अqdel :विभूषणोऽप्यद्भुतकान्तविक्रमः, सुरुपशाली स्तुतभीरुविक्रमः । जिनेश्वरो भात्यनधो रविभ्रमः, प्रमाथकारी महसातिविभ्रमः ||१|| नमुत्युप... धूप लर्धने (२।२॥ २२) ऊर्ध्वाधोभूमिवासि० 39
SR No.006219
Book TitlePoojan Vidhi Samput 04 Arhad Mahapoojan Vidhi
Original Sutra AuthorN/A
AuthorMaheshbhai F Sheth
PublisherSiddhachakra Prakashan
Publication Year2009
Total Pages108
LanguageGujarati
ClassificationBook_Gujarati
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy