SearchBrowseAboutContactDonate
Page Preview
Page 40
Loading...
Download File
Download File
Page Text
________________ ૭. કુસુમાંજલિ સાતમી : કુસુમાંજલિ લઈને નમોડર્હત્ (રાગ ભુજંગપ્રયાત) यशश्चारशुभीकृतानेकलोकः, सुसिद्धान्तसंतर्पितच्छेकलोकः । महातत्त्वविज्ञायिसंवित्कलोकः प्रतिक्षिप्तकर्मारिवैपाकलोकः ||१|| विमानाधिनाथस्तुतांघ्रिद्वयश्री- विमानातिरेकाशयः काशकीर्तिः । विमानाप्रकाशैर्महोभिः परीतो, विमानायिकै र्लक्षितो नैव किंचित् ॥२॥ क्षमासाधनानन्तकल्याणमालः, क्षमासञ्जनानन्तवन्द्यांघ्रियुग्मः । जगद्भावनानन्तविस्तारितेजाः, जगद्व्यापनानन्तपूः सार्थवाहः ।।३।। वपुः सङ्करं सङ्करं खंडयन्ति, महासंयमं संयमं संतनोति । कलालालसं लालसं तेजसे तं, सदा भावनं भावनं स्थापयामि ||४ || विशालं परं संयमस्थं विशालं, विशेषं सुविस्तीर्णलक्ष्मीविशेषम् । नयानन्दरुपं-स्वभक्तान्नयानं, जिनेशं स्तुतं स्तौमि देवं जिनेशम् ।।५।। કાલાગરૂ વિલેપન : देवादेवाद्यभीष्टः परमपरमहा - नन्ददाताददाता । कालः कालप्रमाथी विशरविशरणः सङ्गत श्रीगतश्रीः । जीवाजीवाभिमर्शः कलिलकलिलता-खंडनार्होडनाहों, द्रोणाद्रोणास्यलेपः कलयति-लयतिग्मापवर्गं पगर्गम् । नमुत्थुए ... धूप बने (राग स्त्रग्धरा ) ऊर्ध्वाधोभूमिवासि० ३६
SR No.006219
Book TitlePoojan Vidhi Samput 04 Arhad Mahapoojan Vidhi
Original Sutra AuthorN/A
AuthorMaheshbhai F Sheth
PublisherSiddhachakra Prakashan
Publication Year2009
Total Pages108
LanguageGujarati
ClassificationBook_Gujarati
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy