SearchBrowseAboutContactDonate
Page Preview
Page 39
Loading...
Download File
Download File
Page Text
________________ ૬. કુસુમાંજલિ છઠ્ઠી : કુસુમાંજલિ લઈને નમોડર્હત્ (રાગ માલિની) सुरपतिपरिक्लृप्तं त्वत्पुरो विश्वभर्तुः, कलयति परमानन्दक्षणं प्रेक्षणीयम् । न पुनरधिकरागं शान्तचित्ते विधत्ते, कलयति परमानन्दक्षणं प्रेक्षणीयम् ।।१।। सदयसदयवार्त्ता-नर्तितामर्त्यहर्षा, विजयविजयपूजा - विस्तरे सन्निकर्षा । विहितविहितबोधा देशना ते विशाला, कलय कलयमुच्चै मय्यनत्यार्द्रचित्ते ||२॥ विरचितमहिमानं माहिमानन्दरुपं, प्रतिहतकलिमानं कालिमानं क्षिपन्तम् । जिनपतिमभिवन्दे माभिवन्देतिघातं, सुविशदगुणभारं गौणभारंगसारम् ।।३। सुभवभृदनुकम्पा निर्विशेषं विशेषं, क्षपितकलुषसंघा- तिप्रतानं प्रतानम् । पदयुगमभिवन्दे ते कुलीनं कुलीनं, उपगतसुरपर्षत्सद्विमानं विमानम् ।।४।। कीरणकीरणदीप्ति-र्विस्तरागोतिरागो, विधूतविधुतनूजा - क्षान्तिसाम्योऽतिसाम्यः । विनयविनययोग्यः संपरायो परायो, जयति जयतिरोधा - नैकदेहः सुदेहः ।। ५॥ स्तु विलेपन : श्रितफणिपतिभोगः क्लृप्तसर्वांगयोगः, श्लथितसद्दढरोगः श्रेष्ठिनां सोपभोगः । सुरवपुषितरोगः सर्वसंपन्नभोगः स्फुटमृगमदभोगः सोऽस्तु सिद्धोपयोगः ।। नमुत्थुए ... धूप बर्धने (राग स्त्रग्धरा ) ऊर्ध्वाधोभूमिवासि० उप
SR No.006219
Book TitlePoojan Vidhi Samput 04 Arhad Mahapoojan Vidhi
Original Sutra AuthorN/A
AuthorMaheshbhai F Sheth
PublisherSiddhachakra Prakashan
Publication Year2009
Total Pages108
LanguageGujarati
ClassificationBook_Gujarati
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy