SearchBrowseAboutContactDonate
Page Preview
Page 20
Loading...
Download File
Download File
Page Text
________________ - ૧૬ * નીચેના શ્લોક બોલી પ્રભુજીને ધૂપ કરવો. (દરેક કુસુમાંજલિઓ વખતે આ શ્લોકથી ધૂપ કરવો.) कर्पूर सिल्हाधिक-काकतुंड- कस्तूरिकाचंदन-नंदनीयः । धूपो जिनाधीश्वरपूजनेऽत्र, सर्वाणि पापानि दहत्वजस्त्रम् ।। प्यार IE जमुत्युपत गोलपुं. જળકળશ લઈને નીચેના બે શ્લોક બોલી અભિષેક કરવો. केवली भगवानेक स्याद्वादी मंडनैर्विना । विनापि परिवारेण वन्द्यते प्रभुतोर्जितः ।। तस्येशितुः प्रतिनिधिः सहजश्रियाठयः, पुष्पैविनापि हि विना वसनप्रतानैः । गन्धै-विना मणिमयाभरणै विनापि, लोकोत्तरं किमपि दृष्टिसुखं ददाति ।। અભિષેક કરી પુષ્પ અલંકારાદિ ઉતારવા. કુસુમાંજલી લઈને विश्वानंदकरी भवाम्बुधितरी सर्वापदां कर्तरी, मोक्षाध्वैकविलंघनाय विमला विद्या परं खेचरी । मुष्टियुद्भावितकल्मषापनयने बद्धप्रतिज्ञादृढं, रम्याहत्प्रतिमा तनोतु भविनां सर्वं मनोवांछितम् ।। परमतर-समागमोत्थ - प्रसृमर-हर्षविभासि-सन्निकर्षा । जयति जगदिनस्य शस्यदीप्तिः, प्रतिमा कामितदायनी जनानाम् ।। * २० श्लोsथी धूप.... नमुत्थुए..... दुसुमारली लाने न दुःखमतिगात्रकं न विपदां परिस्फूर्जितं, न चापि यशसां क्षति न विषमा नृणां दुःस्थता ।
SR No.006219
Book TitlePoojan Vidhi Samput 04 Arhad Mahapoojan Vidhi
Original Sutra AuthorN/A
AuthorMaheshbhai F Sheth
PublisherSiddhachakra Prakashan
Publication Year2009
Total Pages108
LanguageGujarati
ClassificationBook_Gujarati
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy