SearchBrowseAboutContactDonate
Page Preview
Page 19
Loading...
Download File
Download File
Page Text
________________ सर्वासुरासुर-वधूमुखगीयामानं, सप्तर्षिभिश्च सुमनोभिरूवीर्यमाणम् ।। वास्य गतेषु सकलेषु सुरासुरेषु, राज्येऽर्हतः प्रथमसृष्टिकृतो यवासीत् । रान्मरगलं मिथुनपाणिगतीर्थवारि, पादाभिषेकविधिना न्युपचीयमानम् ।। ३ ।। यविश्वाधिपतेः समस्ततनुभृत्संसार-निस्तारणे, तीर्थे पुष्टिमुपेयुषि प्रतिदिनं वृद्धि गतं मङ्गलम् । तत्संप्रत्युपनीतपूजनविधौ विश्वात्मनामर्हता, भूयान्मगलमक्षयं च जगते स्वस्त्यस्तु संघाय च ।।४।। शक्रस्तव बोलवू. इति जिनार्चनविधिः ।। (आचारविनकर पृ. ५८-६१) अथ लघु जिन-स्नात्रम् જ કુસુમાંજલિ હાથમાં લઈને નીચેના શ્લોક બોલી પ્રભુજીના ચરણોમાં મુકવી. कल्याणं कुलवृद्धिकारि-कुशल-श्लाघार्हमत्यद्भुतं, सर्वाधप्रतिघातनं गुणगणा-लंकारविभ्राजितम् । कान्तिश्रीपरिरंभण-प्रतिनिधिप्रख्यं जगत्यहतां, ध्यानं वानवमानवै विरचितं सर्वार्थसंसिद्धये ।। भुवनभवनपाप,ध्वान्तदीपायमानं, परमतपरिघात,प्रत्यनीकायमानम् । धृतिकुवलयनेत्रावश्यमंत्रायमाणं, जयति जिनपतीनां ध्यानमभ्युत्तमानाम् ।। १५
SR No.006219
Book TitlePoojan Vidhi Samput 04 Arhad Mahapoojan Vidhi
Original Sutra AuthorN/A
AuthorMaheshbhai F Sheth
PublisherSiddhachakra Prakashan
Publication Year2009
Total Pages108
LanguageGujarati
ClassificationBook_Gujarati
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy