SearchBrowseAboutContactDonate
Page Preview
Page 21
Loading...
Download File
Download File
Page Text
________________ न चापि गुणहीनता न परमप्रमोदक्षयो, जिनार्चनकृतां भवे भवति चैव निःसंशयम् । एतत्तत्वं परम-मसमा-नन्दसम्पनिदानं, पातालौकःसुर-नर-रहितं, साधुभि; प्रार्थनीयम् । सर्वारम्भोपचयकरणं श्रेयसां सन्निधानं, साध्यं सर्वैर्विमलमनसा पूजनं विश्वभुर्तुः ।। ધૂપ લઈને (શાર્દૂલવિક્રિડિત) कर्पूरागरू-सिल्हचन्दनबला-मांसीसशैलेयकश्रीवासदुम-धूपराल-घुसृणै-रत्यन्तमामोदितः । व्योमस्थः प्रसरच्छशांककिरण-ज्योतिः प्रतिच्छादको, धूमो धूपकृतो जगत्त्रयगुरोः सौभाग्यमुत्तंसतु ।। १ ।। (आर्या) सिद्धाचार्यप्रभृतीन्, पंचगुरून् सर्वदेवगणमधिकम् । क्षेत्रे काले धूपः, प्रीणयतु जिनार्चनारचितः ।। नमुत्युए..... इसुभारती ने (वसंतHिESI) जन्मन्य नन्तसुखद भुवनेश्वरस्य, सुत्रामभिः कनकशैल-शिर:शिलायाम । स्नात्रं व्यधायि विविधाम्बुधि-कूपवापी-कासारपल्वल-सरित्सलिलैः सुगन्धैः ।। (उपजाति) तां बुद्धिमाधाय हृदीह काले, स्नात्रं जिनेन्द्रप्रतिमागणस्य । कुर्वन्ति लोका : शुभभावभाजो, महाजनो येन गतः स पन्थाः ।।
SR No.006219
Book TitlePoojan Vidhi Samput 04 Arhad Mahapoojan Vidhi
Original Sutra AuthorN/A
AuthorMaheshbhai F Sheth
PublisherSiddhachakra Prakashan
Publication Year2009
Total Pages108
LanguageGujarati
ClassificationBook_Gujarati
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy