SearchBrowseAboutContactDonate
Page Preview
Page 15
Loading...
Download File
Download File
Page Text
________________ ૧૨. દશદિકપાલોનું આહ્વાન કરી દશેય જગ્યાએ વાસક્ષેપ કરવો. ॐ इन्द्राग्नि-यम-निति-वरूण-वायु-कुबेरेशान-नागब्रह्माणो लोकपालाः सविनायकाः सक्षेत्रपाला इह जिनपादाने समागच्छन्तु पूजां प्रतीच्छन्तु स्वाहा ।। १३.६शपालोनी मश: पू. (शपालना पाट61 642) आचमनस्तु स्वाहा । गन्धमस्तु स्वाहा । पुष्पमस्तु स्वाहा । अक्षतमस्तु स्वाहा । फलमस्तु स्वाहा । धूपोऽस्तु स्वाहा । दीपोऽस्तु स्वाहा ।। ૧૪.પુષ્પ હાથમાં લઈને શ્લોક બોલીને દિપાલને વધાવવા. ॐ इन्द्राग्नि-यम-निति-वरूण-वायु-कुबेरेशान नागब्रह्माणो लोकपालाः सविनायकाः सक्षेत्रपालाः सुपूजिताः सन्तु, सानुग्रहाः सन्तु, तुष्टिदाः, पुष्टिदाः सन्तु, माङ्गल्यदा सन्तु, महोत्सवदाः सन्तु, स्वाहा । જ કુસુમાંજલિ હાથમાં લઈને પૂર્વજોને વિનંતિ કરવા રૂપે પરમાત્માના ચરણોમાં મૂકવી. ॐ अस्मत्पूर्वज/ गोत्रसंभवा देवगतिगताः सुपूजिताः सन्तु सानुग्रहाः सन्तु तुष्टिदाः सन्तु पुष्टिदाः सन्तु माङ्गल्यदाः सन्तु महोत्सवदाः सन्तु स्वाहा । ૧૧
SR No.006219
Book TitlePoojan Vidhi Samput 04 Arhad Mahapoojan Vidhi
Original Sutra AuthorN/A
AuthorMaheshbhai F Sheth
PublisherSiddhachakra Prakashan
Publication Year2009
Total Pages108
LanguageGujarati
ClassificationBook_Gujarati
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy