SearchBrowseAboutContactDonate
Page Preview
Page 16
Loading...
Download File
Download File
Page Text
________________ * કુસુમાંજલિ હાથમાં લઈને ૧૯૮ પ્રકારના દેવોને વિનંતિ કરવા રૂપે પરમાત્માના ચરણોમાં મૂકવી. ॐ अर्ह अर्हद्भक्ता-ष्टनवत्युत्तर - शतं (१८) देवजातयः सदेव्यः पूजां प्रतीच्छन्तु, सुपूजिताः सन्तु, सानुग्रहाः सन्तु, तुष्टिदाः सन्तु, पुष्टिदाः सन्तु माङ्गल्यदाः सन्तु महोत्सवदाः सन्तु स्वाहा । * કુસુમાંજલિ હાથમાં લઈને અર્હમ્ મંત્રને સ્મરણ કરીને પરમાત્માના ચરણોમાં મૂકવી. “ॐ अर्हं नमो अरिहंताण, ॐ अर्हं नमो सयंसंबुद्वाणं, ॐ अर्हं नमो पारगयाणं स्वाहा || अयं तु त्रिपदो मन्त्रः, श्रीमतामर्हतां परः । भोगमोक्षप्रदो नित्यं सर्वपापनिकृन्तनः ।। न सस्मर्तव्योऽपवित्रैश्च, नान्यचितैर्न सस्वरम् । न श्राव्यश्च नास्तिकानां नैव मिथ्याद्दशामपि ।। “ॐ ह्रीँ अर्ह नमः પદનો ૧૦૮ વાર કે ૫૪ વાર જાપ કરવો. 35 55 * ષડ્રસ ભોજનના બે થાળ લેવા. હથેળીમાં જળ લઈ મંત્ર બોલી એક થાળ ઉપર છાંટવું. ॐ अर्ह नानाषड्रस संपूर्ण, नैवेद्यं सर्वमुत्तमम् । जिनाग्रे ढौकितं सर्व- सम्पदे मम जायताम् ।। * હથેળીમાં જળ લઈ મંત્ર બોલી બીજા થાળ ઉપર છાંટવું. ॐ सर्वे गणेशक्षेत्रपालाद्याः सर्वे दिक्पालाः सर्वेऽस्मत्पूर्वजोद्भवा देवाः सर्वेऽष्टनवत्युत्तरशतं देवजातयः सदेव्योऽर्हद्भक्ता अनेन नैवेद्येन संतर्पिताः सन्तु, सानुग्रहाः सन्तु, तुष्टिदाः सन्तु, पुष्टिदाः सन्तु माड्गल्यदा: सन्तु, महोत्सवदाः सन्तु स्वाहा ।। ।। इति जिनार्चनविधिः ।। ૧૨
SR No.006219
Book TitlePoojan Vidhi Samput 04 Arhad Mahapoojan Vidhi
Original Sutra AuthorN/A
AuthorMaheshbhai F Sheth
PublisherSiddhachakra Prakashan
Publication Year2009
Total Pages108
LanguageGujarati
ClassificationBook_Gujarati
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy