SearchBrowseAboutContactDonate
Page Preview
Page 14
Loading...
Download File
Download File
Page Text
________________ ૭. પુષ્પ હાથમાં લઈને શ્લોક બોલીને દીપક ઉપર મૂકવું. ॐ अर्ह रं - पञ्चज्ञानमहाज्योतिर्मयोऽयं ध्वान्तघातिने । द्योतनाय प्रतिमाया, दीपो भूयात् सदार्हतः ।। ૮. પુષ્પ હાથમાં લઈને શ્લોક બોલીને પ્રભુજીને વધાવવા. ॐ अर्हं भगवद्भ्योऽर्हद्भ्यो जल- गन्ध-पुष्पाक्षत-फल-धूप-दीपैः संप्रदानमस्तु ॐ पुण्याहं पुण्याहं, प्रीयन्तां प्रीयन्तां भगवन्तोऽर्हन्त-स्त्रिलोकस्थिता, नामाकृति द्रव्य भावयुताः स्वाहा ।। ૯. મુદ્રાઓ કરવા દ્વારા નવગ્રહોનું આહ્વાન કરી. નવગ્રહો ઉપર વાસક્ષેપ કરવો. ॐ सूर्य-सोमाङ्गारक - बुध-गुरू-शुक्र-शनैश्चर-राहु-केतुप्रमुखा ग्रहाः इह जिनपादाग्रे समायान्तु पूजां प्रतीच्छन्तु स्वाहा ।। १०. नवग्रहोनी उमश: पूभ (नवग्रहना पाटला पर ) आचमनमस्तु स्वाहा । गन्धमस्तु स्वाहा । पुष्पमस्तु स्वाहा । अक्षतमस्तु स्वाहा । फलमस्तु स्वाहा । धूपोऽस्तु स्वाहा । दीपोऽस्तु स्वाहा । ૧૧. પુષ્પ હાથમાં લઈને મંત્ર બોલી ગ્રહોને વધાવવા. ॐ सूर्य-सोमाङ्गारक - बुध-गुरू-शुक्र-शनैश्चर- राहु-केतुप्रमुखा - ग्रहाः सुपूजिताः सन्तु, सानुग्रहाः सन्तु, तुष्टिदा: सन्तु, पुष्टिदाः सन्तु, माङ्गल्यदाः सन्तु, महोत्सवदाः सन्तु, स्वाहा ।। १०
SR No.006219
Book TitlePoojan Vidhi Samput 04 Arhad Mahapoojan Vidhi
Original Sutra AuthorN/A
AuthorMaheshbhai F Sheth
PublisherSiddhachakra Prakashan
Publication Year2009
Total Pages108
LanguageGujarati
ClassificationBook_Gujarati
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy