SearchBrowseAboutContactDonate
Page Preview
Page 87
Loading...
Download File
Download File
Page Text
________________ आगम (४३) "उत्तराध्ययन”- मूलसूत्र-४ (नियुक्ति: + चूर्णि:) अध्ययनं [२], मूलं [१...] / गाथा ||८६-८७/८७-८८|| नियुक्ति: [११८/११८] मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र - [४३], मूलसूत्र - [०३] उत्तराध्ययन नियुक्ति: एवं जिनदासगणि-रचिता चूर्णि: प्रज्ञा चूणों परीपहा % गाथा %A5 ||८६ श्रीउत्तरागच्छति तओ तओ उडाहो, पच्छा सो साधूहिं मणिओ-तुम मा निग्गच्छसि, उड्डाहो, पडिस्सए अच्छाहि, रति देवताए काउस्सम्ग करेति, पच्छा देवताए सुगंधो कतो, से जहानामए कोहपुडाण वा०, पुणोऽपि उद्दाहो, पुणो देवताए आराधणं, सामा M वियगंधो जातो, तेण णाहियासितो जल्लपरीसहो, एवं णो णाधियासेतब्वं, जल्लपरीसहो गतो॥ इदाणिं सकारपुरकारपरीसहो, ध्ययन | करणं कारः,शोभनकार सकार: सकारमेव पुरस्करोति सकारपुरस्कारपरीसहो भवति,सत्तेवं सोढव्यः, स सत्कारः एवंविय अभिवादण' ॥८१॥ |गाहा (८६ सू०१२४ ) ' अभिवादणं' अभिमुखं उट्ठाणं 'सामी कुज्ज' ति राया कुज्जा एताणि, णिमंतणं वसपात्र| लेद्यावसधिभ्योराजाऽमात्यो वा मरुयाणं पासंडीण वा अण्णं वा सकारं कुज्जा'जे ताई पडिसेवंतिय इति अणिदिदुस्स उद्देसे ताई। ताणि अभिवादणादीणि प्रतिसेवंति-पडिसेविति पण तेसिं पहिए मुणी' अहो इमे सुहिया राजादिभिः पूज्यंते वयं नेति, कथ| मस्माकमप्येवंविधा पूजा स्यादिति, स तेर्सि अपीहमाणो' अणुकसाय' गाहा (८७ मू०१२४) 'अणुक्कसायो' अणुशब्दा स्तोकार्थः, अतो नेत्यनु, कषयंतीति कषायाः क्रोधायाः, न रुष्यत्यपूज्यमानः, न वा मानं करोति, मां लोका पूर्व पूजितवान् इदानी न* पूजयतीति ' अमहेच्छ ।' अल्पेच्छ इत्यर्थः, न पूजासत्कारमासंशयति, अज्ञातैषी, न ज्ञापयत्यहमेवंभूतः पूर्वमासीत्, न वा थपको | बहुश्रुतो वेति, आहारोपकरणादिपु अलोलुपः, न लोभ इत्यर्थः, भूयिष्ठत्वादाहारे लोप्यमस्य अंतोर्भवतीतिकृत्वा व्यपदिश्यते 'रासिएसु णातिगिज्झेज्ज'रससहिताणि रसियाणि तेसु रसिएसु णोभिगिज्झेज्ज,अहवा रसेसु णाणुगिज्झेज्जा, रसाई आर्द्रतादयः स्वस्थानपटवः यदा ये चानुकूलाः तेषु यथा पूर्व गृद्धवान् तथा न गृध्येत, येच रसानुत्कृष्टा नाहारयति लभंति वा परं तत्र 'ण तेसि पीहए मुणी' पठ्यते चान्यथा 'नाणुतप्पेज्ज पण्णवं' वा, यथा मया दुष्टुं कृतं इह लब्धिपापंडे सर्ववेरिणि वा प्रव्रजता, तत्रो %-5 - दीप अनुक्रम [८७-८८] ॥८१ 4543% [861
SR No.006206
Book TitleAagam 43 Uttaradhyanani Choorni
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages291
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy