SearchBrowseAboutContactDonate
Page Preview
Page 88
Loading...
Download File
Download File
Page Text
________________ आगम (४३) प्रत सूत्रांक [१] गाथा ||cc ८९|| दीप अनुक्रम [८९-९०] “उत्तराध्ययन”- मूलसूत्र - ४ (निर्युक्तिः + चूर्णि:) अध्ययनं [२], मूलं [१...] / गाथा ||८८-८९/८९-९० || निर्युक्ति: [११९/११९] मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र - [४३], मूलसूत्र - [०३] उत्तराध्ययन निर्युक्तिः एवं जिनदासगणि-रचिता चूर्णि : श्रीउत्तरा० चूण १२ परीपहाध्ययने ॥ ८२ ॥ दाहरणं ' अंग विज्जं ' ति 'महुराए इंददत्तो' गाहा ( ११८-१२५ ) अरहंतपडीताए महुराए नगरीए इंददचेण पुरोहितेणं पासात गतेणं हेद्वेणं साधुस्स वच्चतस्स पाओ लंबितो सीसे कउत्तिकाउं, सोय सावएण सेट्ठिणा दिट्ठो, तस्स अमरिसो जातो, दिहं भो एतेण पावेण साधुस्स उवरिं पादो कतोति, तेण पइण्णा कया अवस्सं मए तस्स पादो छिंदियच्यो, तस्स छिद्दाणि मग्गति, अन्नया अलभमाणो आयरियसमासं गंतूण बंदिता पडिकहेति, तेहिं भण्णति का पुच्छत्ति, अधियासितव्यो सकारपुरकारपरी सही, तेण भणियं मए पतिष्णा कतेलिया, आयरिएहिं भण्णति--एयस्त पुरोहियस्स घरे किं वट्ट १, तेण भण्णइ एयस्स पुरोहितस्स पासादो कतेलओ, तं तस्स पवेसणे रण्णो भत्तं कीरति, तेहिं भण्णति-जाहे राया पविसति तं पासाद ताहे तुम रावं हत्थे गहेऊण अवसारेज्जासि, जहा पासातो पडति, ताहेऽहं पासातं विज्जाए पाडिस्सं, तेण तहा कयं सेट्टिणा राया भणिओ- एतेण तुम्भे मारिता आसि, रुद्वेण रण्णा पुरोहितो सावगस्सेव अप्पितो, तेण तस्स इंदकीले पादो कओ, पच्छा छिन्न एव काउ लोहमआ काऊण सो छिन्नो, इतरो विसज्जितो, तेण णाधियासिओ सकारपुरकारपरीसहो । इदाणिं पण्णापरीस हो, प्रज्ञायते अनयेति प्रज्ञा, प्रगता ज्ञा प्रज्ञा, प्रज्ञापरीसहो नाम सो हि सति प्रज्ञाने तेण गव्वितो भवति तस्य प्रज्ञापरीपहः, प्रतिपक्षेण प्रज्ञापरीषहो भवति, अविण्णाणमंतो हि ण अद्धिति करेंति यथाऽहमविज्ञातवानिति, शक्यं मज्ञानं, दुःखतरं पुनरज्ञानं, सो बुद्धिमिति विचितयति, उच्यते कथं १ 'किं कठ्ठे अण्णाणं' गाथा, तथा चोक्तं ' नैवंविधमहं मन्ये, जगतो दुःखकारणम् । यथाऽज्ञानमहारोगो, दुरंतमतिदुर्जयम् ॥ १ ॥ इति, पण्णाणं जह सहमाणस्स परीसहो भवति तथा अप्रज्ञानमपि सहितव्यं ततो परीसहो भवति, तद्यथार्थमेवोच्यते ' से णूण मए पुब्बि' गाहा (८८ सू० १२६ ) से इति पूरणे आत्मनिर्देशे वा णूणमनुपाये 'मये ' ति आत्मन्युपगमे, [87] प्रज्ञा परीषदः ॥ ८२ ॥
SR No.006206
Book TitleAagam 43 Uttaradhyanani Choorni
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages291
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy