SearchBrowseAboutContactDonate
Page Preview
Page 86
Loading...
Download File
Download File
Page Text
________________ आगम (४३) "उत्तराध्ययन”- मूलसूत्र-४ (नियुक्ति: + चूर्णि:) अध्ययनं [२], मूलं [१...] / गाथा ||८४-८५/८५-८६|| नियुक्ति: [११७/११७] मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र - [४३], मूलसूत्र - [०३] उत्तराध्ययन नियुक्ति: एवं जिनदासगणि-रचिता चूर्णि: A [१] गाथा ||८४ A5% श्रीउत्तरा कमढीभूतो जल्लो शुष्कमावस्तु रजा, पंकेन वा रएण वा, रज्यत इति रजः, यदा तु पंको भवति तदा न रज इत्यतो विपाकेा सत्कार चूणा M'प्रिंसु वा परितापेणं' प्रिंसु वा नाम ग्रीष्मे, समततो तापः परितापः, सज्जत इति सादा, अमानोनाः प्रतिपेधे, परिदेवनं नाम 16 सातमाह्वयति, जहा जलाश्रयाः होन्ति नगो वेति, तहा चन्दनोसीरोरक्षीपवायवः, एवं परिदेवति, न परिदेवमानः अपरिदेवमानः।। ध्ययने बास एवं अपरिदेवमानः सातं 'चेदेज्ज निज्जराण्ही' सिलोगो (८५ सू० १२३) वेदेज्ज इति अनुगतार्थे, सम्यग् वेदेज्जा सि, | नो तस्स पडिकार करेज्जा सि, किमर्थ वेदेज्ज ?-निज्जरं पेहीति, जल्लं धारयतो हि बिउला निज्जरा भवति, एवं निज्जरां पेहमाणो, पेहति अभिलपतीत्यर्थः, 'आयरियं धम्माणुत्तरं धम्मं ज्ञानं पश्यति चेति वाक्यशेषः, अथवा 'विद ज्ञाने वेदेज्जा निज्जरापेही, शुद्धनयान प्रतीत्योच्यते-वेदेज्ज निज्जरापही, वेदितो जाणतो इत्यर्थः, चरेति धम्म, अथवा जल्लधारणमेव धर्म, तंतु 'जाव शरीरभेदाए, यावत्परिमाणावधारणयोः, भिद्यतीति भेदः, जायते लीयते वा जल्लं 'जल्लोकाए ण उवहे' उद्वत्तमित्यर्थः, किमंगद पुण सिणाणादिः, पठ्यते च 'जल्लं कारण धारए ' एस दब्बमलो भावमलनिन्जरणत्थं धारिज्जति, न च शक्यते निर्मलं शरीरं कर्तृ, यदि वाद्यवदंतओ, एत्य दारं 'मलधारणे' ति, तत्थ गाहा 'चंपाए' गाहा (११७-१२३) चपाए सुणंदो णाम बाणियओ,18 सावओ, आवणाओ चेव जो जं मग्गति साह तस्स तं देइ ओसहमेसज्जं सत्तुगादीयं च, सबमंडिओ सो, तस्सऽण्णता गिम्हेसुलै साहूणो जल्लपरिदिद्धंगता आवणं आगता, तेसिं गंधो जल्लस्स ताण सव्वदब्बाण गंधे भिंदिउं उब्बरति, तेण सुगंधदव्वभाचिएण? चिंतितं-सव्वं लटुं साहूणं, जति णाम जल्लं उपता तो सुंदरं होतं, एवं सो अणालोइयपडिकतो कालगतो कोसंबीए नयरीए इन्भकुले पुत्तत्ताए आयाओ, णिग्विनकामभोगो धर्म सोऊण पन्चतितो, तस्स तं कर्म उदिष्णं, दुब्भिगंधो जातो, जतो जतो % दीप अनुक्रम [८५-८६] 95 [85]
SR No.006206
Book TitleAagam 43 Uttaradhyanani Choorni
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages291
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy