SearchBrowseAboutContactDonate
Page Preview
Page 85
Loading...
Download File
Download File
Page Text
________________ आगम (४३) "उत्तराध्ययन”- मूलसूत्र-४ (नियुक्ति: + चूर्णि:) अध्ययनं [२], मूलं [१...] / गाथा ||८२-८३/८३-८४|| नियुक्ति: [११६/११६] मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र - [४३], मूलसूत्र - [०३] उत्तराध्ययन नियुक्ति: एवं जिनदासगणि-रचिता चूर्णि: सूत्राक गाथा ॥८२ और श्रीउत्तरा०पलालादि, झुसिरः,तेर्विषमसंधिभिः तीक्खशिखैश्च होज्जा गातविराहणा, गच्छति गत इति वा गात्रं आविराधितं भवति,विविधराई | चूर्णी । परीषदः कृतं विराइत-पंडरास्तस्य राजयो रूक्षस्योपतिष्ठति, फालिज्जति य दम्भेहि, स्निग्धगात्रस्य हि पंडरा रेखा न भवति, हिणिल्ल-14 २ परीपहा समाणेहि य ण तहा लंछिज्जति, स ताओ लीहाओ ण संलूसेति समहरवेति, ण वा भीतो तेसिं तणेसु ण सुविज्जा || किंच- तेसु ध्ययने तणक्खएमु गीम्हे सरदि वा 'आतवस्स णिवातेणं' सिलोगो, (सू०८३-१२१) आताप्यते येन स आतपः, निपतनं | ॥७९॥ |निपातः,निपातो नाम स्वेद एवं विशेषितः,तेन च निपातेन तृणक्षतेषु पुंडरेसु 'तिउला होइ वेदणा' तुदतीति तिउला वेदना, यं च सह [मान]माणे सोढो तणफासपरीसहो भवति, नतु भयमानस्य, एवंणच्चा ण सेवंति तंतुजं एवं-इमं उपदेस अथवा एवमपि ज्ञात्वा वेदणोदयामिमं तथावि अक्षुरणट्ठाण सेवेज्जा तंतुजं, तनोत्यसो तन्यते वा तंतु, तंतुभ्यो जातं तन्तुज, अथवा तन्यत इति । र तंत्र-वेमविलेखनंछनिकादि तत्र जातं तंत्रज, तनुवखं कंबलो वा, तंण सेवंति, जिणकप्पिया जे अचेला, 'तणतज्जिता' मानः विषमैच दार्जिता-भसिता, सा यथा केन सहिता?, एत्थ संथारोत्ति दारं, तत्थ गाथा 'सावत्थीऍ कुमारों' गाथा (११६-१२२) सावत्थीए नयरीए जियसत्तुस्स रनो भद्दो नाम कुमारो, सो पब्वइतो, एगल्लविहारी पडिमं ठितो, सो विहरंतो वेरज्जे चारिउत्ति-12 काउं गहितो, सो बंधावेऊण खारेण तच्छितो, सो दम्भेहिं वेडिऊण मुक्को, सो दम्भेहिं लोहितसीमलितेहिं दुक्खबिज्जतो सम्म सहति, एवं सहितन्वं, 'तणफासपरीसहोगतो॥इदाणिं जल्लपरीसहो-'किलिन्नगाए मेधावी सिलोगो (८४ सू० १२२) अस्नातस्य सुक्खेषु तनेसु स्वपतः स्वेदसंबंघाव जल्लेन क्लिन्नः कायो भवति, पठ्यते च- 'किलिहगाते' क्लिष्टो नाम रजोमलपरितापितः स एव किलिट्ठगाए, मेहया धावतीति मेधावी, पतंत्यस्मिन्निति पंका, पंको नाम स्वेदाबद्धो मलः रजस्तु सर्वशुष्क, HECRex दीप अनुक्रम [८३-८४] C %E4 [84]
SR No.006206
Book TitleAagam 43 Uttaradhyanani Choorni
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages291
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy