SearchBrowseAboutContactDonate
Page Preview
Page 82
Loading...
Download File
Download File
Page Text
________________ आगम (४३) "उत्तराध्ययन”- मूलसूत्र-४ (नियुक्ति: + चूर्णि:) अध्ययनं [२], मूलं [१...] / गाथा ||७६-७९/७७-८०|| नियुक्ति: [११४/११४] मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र - [४३], मूलसूत्र - [०३] उत्तराध्ययन नियुक्ति: एवं जिनदासगणि-रचिता चूर्णि: सूत्राक गाथा ||७६ श्रीउत्तरा बाहेति, पच्छा सच्चगं उहवेति, सच्चगोवि तहेब तेण पिसाएण किच्छप्पाणो कतो, ततीए जामे बलदेवं उद्यवेति,(चउत्थे वासुदेवं 2|| चू! उट्टचेति) वासुदेवो (बलदेवो वासु) देवोऽवि तेण पिसाएण तहेव भण्णति, वासुदेवो भणति-ममं अणिज्जितुं कई सहाए साहिसि, परापहः २ परीषहा राष्हान । जुद्धं लग्गो, जहा जहा जुज्झते पिसाते तहा तहा वासुदेवो आह-अतिवतसंपनो अयं मल्लो इति तुस्सते. तहा तहा पिसाओ परीहिध्ययने र यति,सोतेण एवं खतितो जेण पित्तुं उवाट्टयाए छुढो, पमाते पस्सते तित्रिवि ते भिमजाणुकोप्परे, केणंति पुट्ठा भणंति-पिसाएण, वासु-र ॥७६ ॥ देवो भणति-से एस कोऽवि पिसायरूवधारी मया पसंतयाए जितो, उवडियाओणीणेऊण दरिसितो, एस अलाभपरीस्सहो गतो, जेण जेतब्बो एत्थ सुयगमुदाहरणं पुरेति, पुराणिवद्धस्स तत्थ गाहापच्छदं 'किसिपारासरढंढो अलाभए होइ आहरणं, ४(११४-११८) एगमि गामे पारासरोणाम, ताम्म य अन्नेवि पारासरा अस्थि, सो पुण किसो तेण किसीपारासरो से णाम, अहवा 4 &किसीए कुसलो तेण किसीपारासरो, सो तमि गामे आगत्तियं राउलियं चारि वाहावेति, ते य गोणादी दिवसं छातेल्लया भत्तवेलं पडिच्छति, पच्छा ते भत्तेऽवि आणीते मोएउकामे मणति-एक्केक्कं हलयं देह तो पच्छा मुंजहा, हिंवि छहिं हलसएहिं बाहिता, तेण तहिं बहुयं अंतराइयं बद्धं, मरिऊणं सो संसारं भमिऊणं अण्णण मुकयविसेसेण वासुदेवस्स पुत्तो जातो ढंढो नाम, अरहतो | अरिडनोमसामीसगासे पवइतो, तं अंतराइयं कर्म उदित्रं, फीताए बारवतीए हिंडतो न लम्भइ कहिँचि, जदावि लब्भति तयावि जंवा ते वा, तेण सामी पुच्छितो, तेहिं कहितं-जहावतं, पच्छा तेण अभिग्गहो गहितो, जहा मे परस्स लाभो न गिहियव्यो, ॥७६॥ अण्णया वासुदेवो पुच्छति तित्थगरं-एतासि अट्ठारसण्हं समणसाहस्सीणं को दुक्करकारओ?, तेहिं भणितं-जहा ढंढो अणगारो, अलाभकपरीसहो कहितो, सो कहिी, सामी भणति-णगरि पविसतो पिच्छिहिसि, दिडो पविसतेण, हत्यिखंघाउ उत्चरिऊण वंदितो, दीप अनुक्रम [७७-८०] BABASNETELERS [81]
SR No.006206
Book TitleAagam 43 Uttaradhyanani Choorni
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages291
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy