SearchBrowseAboutContactDonate
Page Preview
Page 81
Loading...
Download File
Download File
Page Text
________________ आगम (४३) "उत्तराध्ययन”- मूलसूत्र-४ (नियुक्ति: + चूर्णि:) अध्ययनं [२], मूलं [१...] / गाथा ||७६-७९/७७-८०|| नियुक्ति: [११४/११४] मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र - [४३], मूलसूत्र - [०३] उत्तराध्ययन नियुक्ति: एवं जिनदासगणि-रचिता चूर्णि: [१] गाथा ||७६ श्रीउत्तरा (११-११७) सो सिद्धत्थेण देवेण चोधितो तदा कण्हयासुदेवस्स सरीरगं सकारेऊणं कयसामाइओ लिंग पडिवजिउं तुंगीसिहरे अलाभ चूणों त तप्पमाणो, माणेण कह भिच्चाण भिक्खडाए अल्लिस्सन्ति तेण कट्टहाराईण भिक्खं गिण्हद, न गामं नयरं वा अल्लियद, तेण | परीपहः परापहात माहियासिओ जायणापरीसहो,अग्ने भणति-बलदेवस्स भिक्खं हिंडतस्स बहुजणो स्वेण उम्मत्समो, वा ण किंचि अण्णं जाणति, ध्ययने तच्चिताए अच्छति, तेण सो ण हिंडति, एस जायणापरीसहो। इयाणि अलाभपरिसहो 'परसु घासमेसेज्ज' सिलोगो, ॥ ७५॥५(७८सू.११७) परे णाम असंयता पापकर्माणो, अस्यत इति प्रास:-आहारोवकरणं च, भुज्जत इति भोयणं,परिणिडिय-फासुगीकृतं, च अप्पणो अट्ठाए तम्मि सुलद्धे पिण्डे अलद्धे वा अनुगतातापाअनुतापःअथवा अंत:तप्त पश्रा घटित्वेति तप्यति-अहो मया न लब्धमित्यनुतापः, स्याद् बुद्धिः-अलन्भे ताव तप्यते, लब्धे कथं तप्यते', उच्यते, अल्पे वा सम्धे, संजत एव, संजतेन निरुपकारिणा को | नाम दद्यात्, तदालंबनं तु 'अज्जेवाहंण लन्भामि' सिलोगो. (७९२.११७) अस्मिनहनि अद्यैव, किं, मया न लब्धं,यद्यपि तथावि लाभःश्वो भविष्यति, परस्वके सिया, अथवा किमभिप्रेती, गुरो! यदि मयोद्धाटन लन्ध स्थाप्यो निजेरालाभस्तु मया लब्ध एव* असणादि परिहरता, 'जो एवं पडिसंविक्खे'य एवं प्रति संप्रतिष्ठति रिपोरिवोदीर्णस्य तमलाभकस्स परीसहो तं न तज्जति, यस्तु दैन्यं गत्वा परिदेवति स तेनालाभकपरीसहेणाभिभूयते, लोइयमुदाहरणं-वसुदेवसच्चगदारुगा आसावहिगा अडवीए | निग्गोहपादवस्स अधे राति बासो गता, जामग्गहर्ण, दारुगस्स पढमो जामो, कोधो पिसायरूवं काऊण आगतो, दारूगं मणति- ।। ७५ ॥ आहारपत्थी इहमागतो एते पासुत्चे भक्खयामि, जुई वा देहि, दारुगेण भणितं-बाद, तेण सह संपलग्गो, दारुगो य तं पिसायं जहा ण सकेति णिहणिउं तहा तहा रूसइ, जहा जहा रूस्सइ तहा तहा सो कोहो बङ्गति, एवं सो दारुगो किच्छपाणी तंजाम णि- RECAREACT दीप अनुक्रम [७७-८०] 1-441 IFE-मन [80]
SR No.006206
Book TitleAagam 43 Uttaradhyanani Choorni
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages291
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy