SearchBrowseAboutContactDonate
Page Preview
Page 83
Loading...
Download File
Download File
Page Text
________________ आगम (४३) "उत्तराध्ययन"- मूलसूत्र-४ (नियुक्ति: + चूर्णि:) अध्ययनं [२], मूलं [१...] / गाथा ||७६-७९/७७-८०|| नियुक्ति: [११४/११४] मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र - [४३], मूलसूत्र - [०३] उत्तराध्ययन नियुक्ति: एवं जिनदासगणि-रचिता चूर्णि: सूत्राक परीपहः [१] गाथा ||७६ श्रीउत्तरासो एक्केण इन्भेण दिट्ठो, जहा महप्पा एसु जो वासुदेवेण वंदितो, सो य तं चैव घरं पविट्ठो, तेण परमाए सवाए मोयगेहि चू! || पडिलाभितो, भमिउण सामिस्स दावेति, पुच्छइ य-मम अलाभपरीसहो खीणो',सामिणा भण्णति-ण खीणो, एस वासुदेवस्स लाभो, २ परापहा तेण परलाभं न उवजीवामित्तिकाउं अमुच्छितस्स परिहातस्स केवलनाणं उप्पन, आधियासेतव्वो पलाभपरीसहो जहा ढंढेण। ध्ययने अणगारेण ॥ इदाणि रोगपरीसहो-'णच्चा उप्पतितं दुक्खं' सिलोगो (८०पू०११९) उत्पत्ति रोग दुक्खं वा, ॥७७॥18 स तु रोगो वातिकः पैत्तिकः श्लप्मजथेति, वेचत इति वेदनाः ताभिर्वेदनाभिः आतीकृतः वेदनादुहडितो 'अदीणो' न दीयते || स्म, तिष्ठति काचित, प्रज्ञायतेऽनयेति प्रज्ञा, स्पृष्टवान् पुट्ठो, 'तत्थे ति तत्व वेदनायो (अध्यासीत) अथवा अदीनता थाप-17 मा यति प्रज्ञा, अथवा प्रज्ञालक्षणं ज्ञानमागमस्य हि फलं ।। कथं अधियासितं भवति ? तेइच्छिन्नाभिणंदिज्जा' सिलोगो (८१ स.12 ४ १२०) चिकित्सितं चिकित्सा रोगप्रतीकार इत्यर्थः, अभिमुखो नन्दते आभिनंदते, सम्यक् तिष्ठते संचिक्खे, ण कूजति कक्कराय ति वा, आत्मानं गवेषयतीत्यात्मगवेषकः चरित्रात्मानं, चारित्रात्मनि गवेष्यमाणे द्रव्यात्मापि गविष्ट एव, न परित्यक्त इत्यर्थः, स्यात्कथं , एवं खु तस्स सामण्णं एतदिति प्रत्यक्षः, श्रमणभावः श्रामण्यं, यदुत्पन्नेषु तत्प्रतिकारायोधर्म न कुरुते, तंत्रमंत्रयोगलेपादिभिः स्वयं करणं, न स्नेहविरेचनादिना स्वयं करोति, कारापणं तु वैद्यादिभिः, शक्यं हि निरोगेण श्रामण्यं कर्तुं, यस्तु | रोगवानपि न सावधक्रियामारभते तं प्रतीत्योच्यते- एवं खु तस्स सामन्त्र, जहा केण ण कर्त? केण वा ण कारावियं , भिखाए ॥७७॥ 18 ओसह दिव, जहा कालासवेसियपुत्स्स, तत्थ गाहा-'महुराए कालवेसिय' (२१५.१२०) गामे महुराये जियसत्तुरण्णो काला णाम वेसिया, पडिरूवत्तिकाउं ओरोहे इढा, तीसे पुत्तो कालाए कालवेसिउति कुमारो, सो तहारूवाण थेराण अंतिए । - - दीप अनुक्रम [७७-८०] - [82]
SR No.006206
Book TitleAagam 43 Uttaradhyanani Choorni
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages291
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy