SearchBrowseAboutContactDonate
Page Preview
Page 80
Loading...
Download File
Download File
Page Text
________________ आगम (४३) "उत्तराध्ययन”- मूलसूत्र-४ (नियुक्ति: + चूर्णि:) अध्ययनं [२], मूलं [१...] / गाथा ||७४-७५/७५-७६|| नियुक्ति: [१११-११३/१११-११३] मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र - [४३], मूलसूत्र - [०३] उत्तराध्ययन नियुक्ति: एवं जिनदासगणि-रचिता चूर्णि: सूत्राक [१] गाथा ||७४ ७५|| श्रीउत्तराः मुणिसुव्वयसामीसगासं गीता, तेण देवेण णगरं दव, सजणवा,अज्जवि डंडगारणं मण्णति,अरण्यास्स य वणक्खा भवति, एत्थ यांचा चूणा तेहिं साधूहि वधपरीसहो अहियासिओ, एवं सम्म अहियासितब्ब,ण जहा खदएण णाधियासियं वधपरीसहो गतो।इदाणि जायणा-18 परीपहा २ परीषहाध्ययने परीसहो- 'दुक्करं खलु भो नि,'सिलोगो(७६२.११६)दुकरक्खिं कज्जतिचि दुक्कर,खलु विसेसणे,किं विसेसेति!,दुक्खं हि णिरुपकरिणा Mसता प्रतिदिवसं हि पिंडाथै परः प्रणयितुं, भो इत्यामंत्रणे, णिचं नियतं कालं, आहारायत्तत्वात् प्राणीना, यावज्जीवमित्यर्थः, नास्य ॥ ७४ ॥12 अगारं विद्यते अनगारः, भिक्खणसीलो भिक्खु, अण्णेवि अणगाराः संति मृगचरोइंडिगाद्याः तद्व्युदासार्थ भिक्षुग्रहणं, तत्रापि च ये || HIभिक्षवः शाकादय:ति)अफासुगाहारत्वात उदकादिस्वयंग्रहात् द्रव्यभिक्षवः,भावभिक्षुस्तु उद्गमउप्पायणेसणासुद्ध भिक्षणशीलत्वाद् भिक्षु अतस्तस्य भिक्षोः सव्वं से जाइयं होह'सध्यंति-आहारोपकरणसेज्जादि अथवा अस्य घरीरोपकरणत्वात् देतशोधनायपि, अदचे | कल्पनीयं, न प्रतिषेधे, अपरिग्रहस्यापि अदत्तादानविरतेश्र, नास्ति किंचिदयाचितं ॥ 'गोयरग्गपविष्ठस्स' सिलोगो (७७-14 सू. ११६) गोरिव चरणं गोयरो, जह सो वच्छतो सदादिविसयसंपउत्ताएवित्थीए अमुच्छिओ, एवं साधूवि गोयरस्स अम्गं। | गोयरग्गं, अग्गं पहाणं, जतो एसणाजुतं, ण जहा चरगादीणं परिक्खे तोसलिणं, आगतो गोयरपविट्ठस्स पाणी णो सुप्पसारए पातेति पिबति वा तेणेति पाणी, पो सुप्पसारए जहा मम देहित्ति, अवि य-'धणवइसमोऽपि दो अक्खराई लज्जं भयं च मोत्तूर्ण।। देहित्ति जाव ण भणति पडद मुहे नो परिभवस्स ।। १।। स एवं तेण जायणापरीसहेण तज्जिओ 'सेओ आगारवासे'त्ति अयंति ॥७४॥ तमिति श्रेयः, सेयो आगारवासो, यत्र हि अयाचितमेव उदकादि, यत्र वा वेदादिकर्मभिः स्वयमुपायं मृतवान्धवैश्च पूर्वकमुपनीत साधुजनदीनानाथकृतसंविभागैर्भुज्यते, एवं चिंतए भिक्खू न, एत्थ रामेण उदाहरण, तत्थ माहा- 'जायणपरीसई' गाहाद दीप XXXBA अनुक्रम [७५-७६] 179
SR No.006206
Book TitleAagam 43 Uttaradhyanani Choorni
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages291
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy