SearchBrowseAboutContactDonate
Page Preview
Page 75
Loading...
Download File
Download File
Page Text
________________ आगम (४३) "उत्तराध्ययन”- मूलसूत्र-४ (नियुक्ति: + चूर्णि:) अध्ययनं [२], मूलं [१...] / गाथा ||७०-७१/७१-७२|| नियुक्ति : [१०८-१०९/१०८-१०९] मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र - [४३], मूलसूत्र - [०३] उत्तराध्ययन नियुक्ति: एवं जिनदासगणि-रचिता चूर्णि: परापहः [१] गाथा श्रीउत्तराणिवाता वा पतिरिका वा, एवं अवचितासु, उच्चासु त अहो मे मणुना सेज्जा, एवं पावदिहि विहण्णति । स एवं अपाप-10 चू! | दिट्ठी “पयरीक्कुषसयं णच्चा' सिलोगो (७१सू०११०) पयरेको णाम पुण्णो, अच्वाबाहो वा असु(भुण्णवो वा, ण किचिति || २ परपहा- तत्थ ठविया, जे निमित्तं तत्थागच्छिस्संति. अयं ऋतुखमितो, ण कप्पडियादिहिं य उवभुज्जति, कल्यतामानयतीति कल्याण, ध्ययने ४ पापको नाम पांसु कूरे वा अरितुक्खमो वा पापका, पहरिकेऽपि वसन्-'किं मज्झ एगरातीए? ' किमिति परिप्रश्ने, किमेकरात्र्यां ॥६९॥ | भविष्यति, सो हि एगल्लविहारी गामे एगरातीए णगरे पंचरातीए, रमणीए तावत् अवैवायं रमणीयः उपाश्रयः, हिजो अमो भवति सोभणो असोमणो वा,पापकोऽपि अद्यैवायं ममाशोभनो,हिज्जो अन्नो भविस्सति,पत्रापि चिरं वसति तत्राप्यालंधते किंमझ एगरायाए' किमियं एगरात्री देरात्री भविष्यति, बद्धोऽपि एकरात्रं लंघयति, एवं आलम्बनं कृत्वा एवं तत्थऽधियासए, ॥5 अत्रोदाहरणं 'णिवेगं', तत्थ गाहा-'कोसंविजण्णदत्तो' गाहा (१०८-१११) कोसंबी णयरी, जण्णदत्तो धिज्जाति| तो, तस्स दो पुत्ता-सोमदत्तो सोमदेवो य, ते दोचि निविनकामभोगा पब्बया, सोमभूतिस्स अणगारस्स अंतीए, बहुसुता। बहुआगमा य जाता, ते अभया सनातयपल्लिमागता, ते य तेसि मातापितरो उज्जणि गतिल्लिया, तेहिं पबसिए हिज्जाइगिणिओ वियर्ड आवियति, ताहे तेसि वियर्ड अण्णदब्वेण मेलेऊण दिन, केई मणंति-वियर्ड चेव अयाणतीए दिलं, तेहिविय तं विसेसं अयाणमाणेहिं पीयं, पच्छा वियडचा जाया, ते चितंति-अम्हेहिं अजुत्तं कत,पमाओ एस, वरं भत्तं पच्चक्खाय-* * ४ा ति ते एगाए णदीए तीरे कट्ठाण उरि पाओवगया, तत्थ अकाले बरिस पडियं, पूरो य आगतो, हरिता बुज्झमाणा य उदएण || ल समुदं णीया, तेहिं सम्मं अहियासियं, अहाउयं पालियं, सेज्जापरीसहो अहियासिओ समविसमाहिं सेज्जाहिं, एवं सेज्जापरी ||७० । PEDNEKADASHANANES- IN दीप अनुक्रम [७१-७२] CCCE ॥६९॥ le%EG [74]
SR No.006206
Book TitleAagam 43 Uttaradhyanani Choorni
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages291
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy