SearchBrowseAboutContactDonate
Page Preview
Page 76
Loading...
Download File
Download File
Page Text
________________ आगम (४३) "उत्तराध्ययन”- मूलसूत्र-४ (नियुक्ति: + चूर्णि:) अध्ययनं [२], मूलं [...] / गाथा ||७२-७३/७३-७४|| नियुक्ति: [११०/११०] मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र - [४३], मूलसूत्र - [०३] उत्तराध्ययन नियुक्ति: एवं जिनदासगणि-रचिता चूर्णि: [१] गाथा ||७२ श्रीउत्तरासहो गतो। इदाणिं अक्कोसपरीसहो 'अकोसेज परो भिक्खू सिलोगो ( ७२सू०१११) आक्रुस्यते यतस्स आक्रोश: आक्रोश या अनिष्टाभिधान, परे गामाधमो बहिरात्मानं व्यवस्थाप्य भिक्षणशीलो भिक्षुः एतेसिं अकोसंताणं पडिसंजले, प्रति सजलतीति परीपहा TAM प्रति संजलेत्ति,समस्तं वा जलति संजलति, इंधणे वा अग्गी, संजलियलक्खणं तु पडिअकोसंति आहणंति वा, जो एवं पडिसजध्ययन |लति सो सरिसो होइ बालाणं, जो पडिअकोसेति आहणति वा, अत्रोदाहरण- देवता उपसंता, सा अभिक्खणं बंदिता एति, बदइ य-ममं कज्जमाणेज्जासि, सो एएण धिज्जातीएण सह असंखडं लग्गो, सो तेण बलवतेण खामसरीरो पाडितो तालिओ य, | रत्ति देवता तं वंदिया आगता, चंदति, खमगो तुसिणीतो अच्छति, सा भणइ-कोइ मम अवराधो ?, सो भणति- तुमे ण किं तस्स घिज्जातियस्स कत, सा भणति-अहं तत्थ विससं चेव ण याणामि-को धिज्जाइओ खमगो वचि, दोऽवि तुल्ला तुज्झे, ल सम्म पडिचायणत्ति पडिवन, इत्यतः सरिसो होइ बालाणं, तत्थ ण पडिसंजले, यतत्रैवं 'सोच्चाणं फरुसा भासा' सिलोगो (७३ सू०११२) फरुसा निःस्नेहा अनुपचारा, श्रमणको निल्लज्जा इत्यादि, मणं दारयतीति दारुणा, असत इति प्राम:-इंद्रिय-| |ग्रामः तस्य इंद्रिग्रामस्य कंटगा, जहा पंथे गच्छंताणं कंटगा विमाय, तहा सद्दादयोषि इंद्रियग्रामकटया मोक्षिणां विनायेति, ताणेव कंटकान तुसिणीओ उवेहेज्जा, उपेक्षा नामैतेस्खनादर, मनःकरण नाम तदुपयोगः, मनसोऽसमाधिरित्यर्थः, एत्थ अज्जुण उदाहरणं, मोग्गरेचि दारं । तत्थ गाहा- 'रायगिह मालगागे' गाहा-(११०-११२) रायगिद्दे णगरे अज्जुणओ ॥७ ॥ नाम मालागारो परिवसति, तस्स भज्जा खंदसिरी णामा, तस्स रायगिहस्स नगरस्स बहिया मोग्गरपाणी णाम अज्जुणकस्स कुलदेवतं, तस्स य मालागारस्स आरामपंथे चेव जक्खो, अण्णदा खंदसिरी भत्तं तस्स भत्तारस्स णेतुं गता, अग्गाई पुष्फाईदा EASEAREA5 दीप अनुक्रम [७३-७४ [75]
SR No.006206
Book TitleAagam 43 Uttaradhyanani Choorni
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages291
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy