SearchBrowseAboutContactDonate
Page Preview
Page 74
Loading...
Download File
Download File
Page Text
________________ आगम (४३) "उत्तराध्ययन”- मूलसूत्र-४ (नियुक्ति: + चूर्णि:) अध्ययनं [२], मूलं [१...] / गाथा ||७०-७१/७१-७२|| नियुक्ति : [१०८-१०९/१०८-१०९] मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र - [४३], मूलसूत्र - [०३] उत्तराध्ययन नियुक्ति: एवं जिनदासगणि-रचिता चूर्णि: प्रत सूत्राक सी परापहः गाथा ||७० श्रीउत्तरा०प्रार्थना, अभिमुखं वा धारयंतीति अभिधारणा, केचिनु पठंति-'उवसग्गभयं भवे स तैः प्रार्यमानो वझमाणो वा संका चूणा तीतो या गच्छेज्जा, संका अण्णाणतो देवं पेच्छेज्जा भावसका सा घेप्पति, ताए संकाए भीतो ण गच्छेज्जा, अत्रासंका, पस भापनीत्यर्थः, भयं, आसंकितं वा भयं, किमत्र भयं स्यात्, न बिभेति, भयं तु प्रत्युत्तममेव येनाभिद्रुतः स्यात. पलायति वा । ध्ययने विक्रोशति वा, एवं गावि हितोत्पत्तौ अणुपविसति, एत्थोदाहरणं- 'अगणि' ति, तत्थ गाहा-णिक्खतो गयपुरातो'। ॥६॥ गाहा (१०७-१०९) कुरुदत्ततो णाम इन्भपुत्ता, तहारूवाणं थेराणं अंतीए पन्वइतो, सो कयाए एगनविहारपडिमा पडिवो, साएतस्स गगरस्स अदरसामन्ते पोरसी ओगाढा, तत्व पडिम ठितो पचरे, ततो एकाओ गामाओ गावीओ साहिरिज्जतिओ तेणोगासेण णीताओ. कुडिया मग्गमाणा यागता पेक्खंता पदेण जाव साधू दिट्ठो, तत्थ दुवे पंथा, पच्छा। ते ण तेण जाणंति-कतरेण पंथण णीतातो, ते साहू पुच्छति-कयरेण पहेण गावीतो गीतातो', सो भगवं न वाहरति, तेहि रुडेहिं ण वाहरतीतिकाऊण तस्स सीसे मड्डियाए पालिंबंधिऊण चितआओ अंगारा घेतूण सीसे छूटा गया य, सोऽवि भगवं संमा सहति, तेण णिसीहियापरीसहो अहियासिओ, निसीहियापरीसहो गतो, इदार्णि सज्जापरीसहो'उच्चावयाहिं' सिलोगों 81(७० सू० ११०) उच्चा अवचाच, उर्द्धचिता उच्चा, उपचिता गुणैः उच्चत्तण वा, अथानेकप्रकारासु उच्चावयामु शेते तस्या-13 मिति शय्या भिक्खु थामवां णातियेलं विहणिज्जा, वेला सीमा सेतुमर्यादेत्यनान्तरं, अतिवलं विहणेज्जा, विविधं हन्यते विहन्यते, विघातो णाम जेण संजमजीवियाओ हन्यत, उच्चाए अहो इमा शीतला उतुक्खमा, अवचाए अहो इमा पावा सेज्जा & अऋतुक्खमा, एवं पावदिट्टि विहण्णति, पापदृष्टिः, अभियोगमित्र मन्यते, बारसमालंबा जति महो जस्सेसा पवाता वा दीप अनुक्रम [७१-७२] ॥६॥ [73]
SR No.006206
Book TitleAagam 43 Uttaradhyanani Choorni
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages291
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy