SearchBrowseAboutContactDonate
Page Preview
Page 73
Loading...
Download File
Download File
Page Text
________________ आगम (४३) प्रत सूत्रांक [3] गाथा ||६६ ६७|| दीप अनुक्रम [६७-६८ ] “उत्तराध्ययन”- मूलसूत्र - ४ (निर्युक्तिः + चूर्णि :) अध्ययनं [२], मूलं [ १... ] / गाथा ||६६-६७/६७-६८ || निर्युक्तिः [१०६-१०७/१०६-१०७] मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र [ ४३ ], मूलसूत्र [०३] उत्तराध्ययन निर्युक्तिः एवं जिनदासगणि-रचिता चूर्णि: श्रीउत्तरा० चूण ॥ ६७ ॥ सेन जनपदे वसति, तत्रापि वासो वसन् ' असमानो घरे भिक्खु ' सिलोगो (६०सू० १०७) असमान इति असमादि(नि) कः, असंनिहित इत्यर्थः, यथा असमानिकत्वात् गृहवान्, तस्स बद्धमणी ण वहति, एवं सोऽपि जन्थ वसति तत्थ ण सडितस्स २ परीहा-पडियस्स वा उदंतं वहह, अहवा असमाण इति नो गृहितुल्यितः, न हि तदुदंतप्रवृत्ता मूर्च्छिताश्चास्मिन्, अथवा असमानः अतुल्यध्ययने विहारः, अन्यतीर्थिकः, परिग्रहो नामो उवस्सगस्सेव तदुपकारिणं या कोपादीनां धनधान्यस्य वा मूछी परिग्रह इतिकृत्वा यैः सह वसति तैः ग्राम्यैर्नगरैः प्रातिवेशकैः वा, तेसिं 'णेव कुज्जा परिग्गद्द' ममीकारमित्यर्थः, ग्रामादिष्वपि च वसन् नासने, गृहादीनामारामोपानादिषु 'असंसत्तो गिहत्थेहिं' असंसत्तो असंसक्त इत्यर्थः, गृहे तिष्ठतिर, कथंचिन्नाम आसन्नोपि वसन् तैर्न भावतः संसज्जेत, निकेतं गृहं नास्ति निकेतनमस्येत्यनिकेतः अणिययवासो वा अत्रोदाहरणं सीसे (ण) हिंडगेण, तत्थ गाहा, कोल्लयरे' गाहा ( १०६ - १०७ ) कोल्लयरे वत्थब्बो संगमथेरो आयरिओ, जंघावलपरिहिणो, दुम्भिक्खे न हिंडतो, तस्स सीसो आहिंडको दत्तो नाम, जहा पिंडनिज्जुतीए तहा वाच्यं एत्थ य तस्सायरियस्स गववसहिभागिस्स जयणाजुत्तस्स अच्छंतस्सवि एकहिं भावचरिया एव, जेण जुट्ठो, दत्तस्स पुण दव्यचरिया अविसुद्धा, जेण न जुट्टो, चरियापरीसहो गतो, इदाणिं निसिहियापरीस हो, तप्पडिवक्खेण णिसीहियत्ति वा ठाणंति वा एगहूं, तं तु तस्स साधोः कुत्र स्थाने स्याद, णिसीहियमित्यर्थ: : 'सुसाणे सुन्नगारे वा' सिलोगो ( ६८ सू० १०८ ) सुसाणं सुन्नागारं रुक्खस्स आसनं रुक्खमूले, एतागीअसहायगो रामदोसविरहिओ वा अकुक्कुओं निसीएज्जा, विविधं श्रासनं वित्रासनं । 'तत्थ से अच्छमाणस्स' सिलोगो ( ६६ सू० १०९ ) तत्थित्ति तस्मिन् सुसाणादिषु, उपसज्यंत इत्युपसर्गाः, विविधाः समस्ताः प्रत्येकं सोढा, अभिधारणा नाम [72] श्री परीषदः ॥ ६७ ॥
SR No.006206
Book TitleAagam 43 Uttaradhyanani Choorni
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages291
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy