SearchBrowseAboutContactDonate
Page Preview
Page 72
Loading...
Download File
Download File
Page Text
________________ आगम (४३) "उत्तराध्ययन”- मूलसूत्र-४ (नियुक्ति: + चूर्णि:) अध्ययनं [२], मूलं [१...] / गाथा ||६४-६५/६५-६६|| नियुक्ति: [१००-१०५/१००-१०५] मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र - [४३], मूलसूत्र - [०३] उत्तराध्ययन नियुक्ति: एवं जिनदासगणि-रचिता चूर्णि: २परी गाथा xx ॥६४६५|| श्रीउत्तरा० सव्यसंगपरिमुकस्स, किंच समणतणस्स दुकरी, समणभावं सामण्णं ।। 'एवमाताय मेधावी' सिलोमो, (६५ सू० १०६)। तपरीषहः एबमनेन प्रकारेण एवमाशाय-एवमुपलभ्येत्यर्थः, पठ्यते च-'एचमाधाय मेधावी' एतत्परिक्षानमादायेति जहा एया लहुस्सिगा | इत्यादि, पंकण तुल्या पंकभूता जहा पंके णिमज्जते मच्छंते, एवमेता बालिशाः सक्ताः संसारपके णिमजते, 'णो ताहिं विनिध्ययने हन्निज्जा चरेज्जत्तगवेसए, घातो नाम तासु अभिस्संगो तनिमिचो वा धम्मपरिचागो, चरे इति अनुमतार्थे, आत्मानं ॥६६॥ गवेसयतेचि अत्तगवेसए, कथं ते आत्मा न संसारायेति, कथं वा में चरित्रात्मा तामिन हन्येत इति । अत्रोदाहरणं-'पडि-4 माए मूलभवो वत्त' गाहा 'उसभरं' पंच गाहाओ (१००। १०४-१०६) भाणियवाओ, एतं च अक्कापाणयं, जक्खाए. थूलभद्दो गणियाघरे बुच्छो, सेसा तिमि साधू. एगो सप्पवसहीए एगो चग्धवसहीए एगो कूचतडे, जाव कंबलरयणं अचंदणियाए छूट, जहा थूलभदेण अहियासियं तहा अहियासेयध्वं, ण जहा तेण साहुणा न अधियासियं तहा णाहियासेयव्वति इत्थिपरीसहो गतो । इवाणिं चरियापरासहो 'एग एव' सिलोगो (६६सू० १०७) एगो णाम रागहोसरहितो, अहवा |एगो 'जणमझेवि वसंतो' गाहा ( ) एगे पुण पदति ' एग एगो चरे लाढे' एगो नाम असहायवान्, एगस्थविहारी, रितियमेकग्रहणं अरागद्वेषवान्, चरेदित्यनुमतार्थे, लाढे इति फासुएण उग्गमादिशुद्धण लादेति, साधुगुणेहि वा लाढय इति । ज्ञापयतेति, अभिमुखं भूत्वा सोढवान्, न तैरभिभूत इत्यर्थः, कुत्र चरेत?, किमरण्ये, नेत्युच्यते-'गामे वा नगरे या' असति ॥६६॥ बुद्धयादीन् ग्राम इति, नात्र करो विद्यते इति नगरं, नयन्तीति निगमास्त एव नैगमाः, नानाकर्म शिल्पजातय इत्यर्थः, ते यत्र संति तं निगम, राज्ञः धानी राजधानी, स्याद् बुद्धिः - किमरष्णे न वसतीति?, उच्यते, लोकायत्ता हि तस्य प्रासुकाहारवृत्तिः, E-%A5%25 दीप अनुक्रम [६५-६६] [71]
SR No.006206
Book TitleAagam 43 Uttaradhyanani Choorni
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages291
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy