SearchBrowseAboutContactDonate
Page Preview
Page 71
Loading...
Download File
Download File
Page Text
________________ आगम (४३) "उत्तराध्ययन”- मूलसूत्र-४ (नियुक्ति: + चूर्णि:) अध्ययनं [२], मूलं [...] / गाथा ||६२-६३/६५-६६|| नियुक्ति: [९८-९९/९८-९९] मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र - [४३], मूलसूत्र - [०३] उत्तराध्ययन नियुक्ति: एवं जिनदासगणि-रचिता चूर्णि: सत्राक [१] गाथा ध्ययने ॥६२ श्रीउत्तरा तुम कई मोक्खापदं मोजूण संसाराडपिं पविससि , तहाविण संबुज्झति, पुणो एगमि देवकुले वाणमंतरो अच्छि(च्चिाओ चूणोंलहिहाहुत्तो पडति, अहो वाणमंतरो अधण्णो अपुण्णो य जो उपरिहुत्तो कोच्चिय अतो य हेटाहुत्तो पडिति, तेण देवेण भण्यति- परीपहा २ परीषहा- अहो तुमंपि अहलो जो पराहुलो ठवितो अच्चणिज्जे य ठाणे पुणो पुणो उप्पव्ययसि, तेण भण्णइ कोऽसि तुम , तेण मूबरूवं दंसियं, पुथ्वभवो य से कहितो, सो भण्णति-को पच्चओ जहाऽहं देवो आसी १, पच्छा सो देवो तं गहाय गतो यहूं पन्धयं सिद्धाययणकूडं च, तत्थ तेण पुच्वं चेव संगारो कहल्लओ, जहा जति जहं ण संयुज्झज्जा तो एयं ममच्चयं कुंडलजुयलं सनामसाकियं सिद्धाययणपुक्खरणीए दरिसिज्जासि, तेण से तं दसियं, सो त कुंडलं सनामक पेच्छिऊण जातिस्सरी जातो, संयुद्धा पब्बइता, संजमे य से रती जाता, पुत्वं अरती आसी, पच्छा रती जाता, अरतिपरीसहो गतो। इदाणि इत्थिपरीसहो, स्यारिकसमुन्था अरतिः ?, उच्यते, स्त्रीसमुत्था, 'संगो एस मणुस्साणं' सिलोगो (६४ सू०१०३) सज्यते इति संगः, एष इति प्रत्यक्षीकरणे, एप एव सर्वसंगानां संग इति, कश्चासौ !, 'जाउ लोगंसि इस्थितो' जा इति भनिर्दिष्टस्य निर्देश, लोगो | तिविहो- उद्धलोगो अहोलोगो तिरियलोगो, अस्मिन् लोगे इत्यिओ तिरिक्खजोपीओ मणुस्सीमो देवीओ, जस्सेया परि&णाता नाम लहुसियाए "एता हसंति च रुदंति च अर्थहेतोविश्वासयति च परं न विश्वसंसि । तस्माचरेण कुलशीलसमवितेन, नार्यः स्मशानसुमना इव वर्जनीयाः ॥ इति, समुद्रवीचीचपलस्वभावाः, संध्याभ्ररेखा व मुहूर्तरागाः। खियः कृतार्थाः५ ॥ पुरुष निरर्थकं, निपीडितालक्तवत् त्यति ॥२॥" एवं जाणणपरिणाए परिजाणिऊण चत्ता पच्चक्खाणपरिणाए इत्यतो जस्सेता परिण्णासा, उभयथावि परिण्णाता, 'सुकडं' सुक्खं क्रियत इति सुकडं, सुट्ट वा कयं सुकडं, निष्ठार्थग्रहणं परिजाणिऊण 65-16 दीप अनुक्रम [६५-६६] Rites [70]
SR No.006206
Book TitleAagam 43 Uttaradhyanani Choorni
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages291
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy