SearchBrowseAboutContactDonate
Page Preview
Page 70
Loading...
Download File
Download File
Page Text
________________ आगम (४३) प्रत सूत्रांक [3] गाथा ||६२ ६३|| दीप अनुक्रम [६५-६६] “उत्तराध्ययन”- मूलसूत्र - ४ (निर्युक्तिः + चूर्णि:) अध्ययनं [२], मूलं [१...] / गाथा ||६२-६३/६५-६६ || निर्युक्तिः [९८-९९/९८-९९] मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र - [४३], मूलसूत्र - [०३] उत्तराध्ययन निर्युक्तिः एवं जिनदासगणि-रचिता चूर्णि : २ परीपहा ध्ययने ।। ६४ ।। श्री उत्तरा० ॐ जातं दाऊण भणति अहं तुम्भ पिउघरे उववज्जिस्सामि, तीसे य डोहलओ अबहिं भविस्सति, अनुगे य पव्वते मया अंबगो चूर्णी | सदापुप्फफलगो कतो, तुम तीए पुरओ णामं लिहिज्जासि जहा तुब्भं पुत्तो भविस्सति, जब तं मम देसि तो ते आणामि अंबफलाणिति, ततो ममं जातं संतं तहा करेज्जासि जहा धम्मे संयुज्यामित्ति, तेण पडिवण्णे गतो देवो, अण्णया कथवयदिवसेसु चहऊण तीए गन्मे उबवनो, अकाले अंचडोहलो जातो, स मृगो णामगं लिहति, तहेब कहेइ, ताए भष्णति दिज्जति, तेण आणीताणी अंचफलाणि, विणीतो डोहलो, कालेण दारगो जातो, सो तं खुडलयं चेव होतं साधूण पाएसु पाडेति, सो धाहाओ करेति ण य चंदति, पच्छा संतपडिततो भूयमो पचइओ, सामनं काऊथ देवलोमं गतो, तेण ओही पउचा, जाव णेण सो दिट्ठो, पच्छा णेण तस्स जलोदरं कतं, जेण ण सकेति उडेडं, सव्ववेज्जेहिं पच्चक्खातो, सो देवो डोम्बरूचं काऊण घोसंतो हिंडति--अहं वेज्जो सब्ववाही समेमि, सो भणति मम पोट्टं सज्जावेहि, ( जइ समं वयसि ) तेण भण्णति वच्चामि तणे सज्भवितो, गतो तेण सद्धिं तेण तस्स सत्यगोसगो अलवितो, सो ताए देवमायाएऽतीव भारितो, जाव य पव्वतियगा एमि 'पदे से पद्धति, वेज्जेण सो भण्यति-जति पव्वयसि तो तं सुयामि, सो तेण भारेण परिताविज्जतो चिंतेति वरं मे पञ्चइउं, भणति पव्वयामि, पव्यइतो, देवे गते णाचिरस्स उप्पय्यइतो, तेण देवेण ओहिणा पेच्छिऊण सो चेव से पुणोऽवि वाहि कओ, तेणेव उवाएण पुणोवि पव्याविओ, एवं एकसिं दो तिन्नि वागओ पत्रइतो, तइयावाराय गच्छति देवो तेणेव समं, तणभारं गहाय पलियन्तयं गामं पविसति तेण भण्णति-किं तृणभारएण पलित्तं गामं विससि १ तेण भण्णइ-तुमं कई कोहमाणमावालोभसंपलितं गिहवासं पविससि, तहावि ण संबुज्झति, पच्छा पुणोऽवि दोषि जणा गच्छेति णवरं देवो अडवीए उप्पद्देण पट्टितो, तेण भष्णति [69] अरवि परीषदः ॥ ६४ ॥
SR No.006206
Book TitleAagam 43 Uttaradhyanani Choorni
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages291
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy