SearchBrowseAboutContactDonate
Page Preview
Page 67
Loading...
Download File
Download File
Page Text
________________ आगम (४३) "उत्तराध्ययन”- मूलसूत्र-४ (नियुक्ति: + चूर्णि:) अध्ययनं [२], मूलं [१...] / गाथा ||६०-६१/६०-६१|| नियुक्ति: [९४-९७/९४-९७] मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र - [४३], मूलसूत्र - [०३] उत्तराध्ययन नियुक्ति: एवं जिनदासगणि-रचिता चूर्णि: अरति श्रीउत्तरा PM मयापि च नारकतिर्यग्भवभयादेच विद्यमानान्येव स्वयमपोहितानि इत्यतः शीतवातादिभिरभिहन्यमानोऽपि णाणी नो परि देवए, परिदेवणं णाम अहं अचेलो सीएण उण्हेण दंसेहिं वा पीडिज्जामि, जिण्णाणि पोचाणि, अतो अण्णाणि भविस्सति,दा परीपहः २ परीपहा- एत्थ उदाहरणं महल्लेति दारं, सोवि अज्जरक्खिअपिता तस्स पुण आदी 'वीयभयं देवदत्ता' 'दहण चेडिमरणं' 'माया य ध्ययने सदसोमा सीह गिरि महगुत्ते (९४-९७।९६) चत्वारि गाहाओ जियपडिमाउप्पत्ति कहेऊण दसपुरुष्पची अज्जरक्खितपब्वज्जा ॥६॥ | दिद्विवाताधिगमो जाव अज्जरक्खितेण पिया पवापिओ जाव चोलपट्टगो कओ,तेणं पुर्व अचेलगपरीसहो णाधियासिओ, पच्छा | अधियासिओ, अचेलगपरीसहो गती । इदाणि अरतिपरीसहोगामाणुगाम रीयंतं'सिलोगो(६२सू०९७)असते बुद्धयादीन गुणानिति ग्रामः, प्रामादन्यत् पथि अनुलोम वा गच्छतो अनुग्रामः, अगा वृक्षाः तैः कृतमगारं नास्य अगारं विद्यत इत्यनगारः तं पुण| अणगारं अकिंचन' नास्य किंचनं सोऽयमकिंचनः निष्कांचनो वा,स हि सुखेन रीयति अप्रतिबद्धः गृहबानपि, सकिंचन दुःखं रीयति, उदाहरणं तच्चन्त्रिकेतओ,आयरियं उद्दिस्स पच्छतो गच्छमाणेण नउलओ दिडो, सो तेण गहितो,भयतः आचार्य समेत्य प्रवीति-विभमि पच्छतो, पुरतो गच्छामि, उज्म भयंतीत्युक्तः, पुरतो भिति, आयरियसमीपत्थो विभेमीत्याह, उज्झ भयामिति पुनरप्युक्तः, 11 तस्य धर्मसंज्ञा सुज्झिता, दूरतोशितः, आचार्येणोक्ता-किमिदानि न विभोस !, जं तुरंतो ता गच्छसि, सो मणति-उज्झितं | मे भयं, इत्येवं अकिंचणो मुहं विहरति । तमेवं परीयंत यदि नाम अरती अणुपविसज्ज, पश्चाद्धि अरतीत्यनु, विभ्रतामिति संजमे IN अरर्ति, तितिक्खे णाम सहमानस्तां परिव्रजेत, अरतस्य हि नापि धर्मों, नो तद्वतपि नरः शक्तो व्यवस्थापयितुं धम्मे इति अतो ल धम्मचिप्पकारिणी मत्वा तां' अरतिं पिट्टतो किच्चा' सिलोगो (६३ सू०९९) पृष्टतो नाम दूरतः उज्झित्ता, विरतवान् बाबस्वस्त दीप अनुक्रम [६०-६१] ESCUBREGIS - [66]
SR No.006206
Book TitleAagam 43 Uttaradhyanani Choorni
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages291
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy