SearchBrowseAboutContactDonate
Page Preview
Page 68
Loading...
Download File
Download File
Page Text
________________ आगम (४३) प्रत सूत्रांक [3] गाथा ॥६२ ६३|| दीप अनुक्रम [६२-६४] “उत्तराध्ययन”- मूलसूत्र - ४ (निर्युक्तिः + चूर्णि:) अध्ययनं [२] मूलं [१...] / गाथा ||६२-६३/६२-६४|| निर्युक्ति: [ ९८-९९ / ९८-९९] मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र [४३], मूलसूत्र [०३] उत्तराध्ययन निर्युक्तिः एवं जिनदासगणि-रचिता चूर्णि: श्रीउचरा०) चू १२ परीषदाध्ययने ॥ ६२ ॥ विरतः, विरतस्य हि सतः कुतोऽरतिः संयमे स्यात्, आत्मैवात्मानं रक्षतीत्यात्मरक्षितः, किमभिप्रेतं ?, आत्मसमुत्था दोसा अरतिः, आत्मनि च वैराग्यमस्योत्पन्नं किं वारतिं प्रयोजयेत्, अरतिः स्यात्कुचरतः तदिदमुच्यते-' धम्मारामे ' अत्यर्थं रमति तस्मिन् इत्यारामः धर्म एवाराम धर्मारामः, श्रुतभावनादध्ययनादिषु, आरंभ्यत इत्यारंभः, आरंभो नास्तीति कृत्वा, कृत्येष्वारंभवतां रतिर्भवति, 'उवसंते मुणी ' उपेत्य शांतः उपशांतःप्रशांतः, अकषायवानित्यर्थः, अत्रोदाहरणं तापसेन, तत्थ गाहा-'अयलपुरे जुबराया' (९८-९९ ) अयलपुरं नाम अहिद्वाणं, तत्थ जियसत्तु राया, तस्स पुत्तो जुवराया, सो राहायरियाण अंतिए पब्वइतो, सो य अण्णया विहरंतो गतो तगरिं णगरि, तस्स य राहायरियस सज्यंतेवासी अज्जराहखमणा णाम उसेणीए विहरंती, तो आगता साहुणो तगरं गता राइस्लमीवं, पुच्छिता णिरूवसग्गं ते भति- रायपुचो पुरोहियपुत्तो य बाहेति तस्स जुवरायापव्वतियगस्स सो रायपुत्तो भत्तिज्जतो भवति मा संसारं भमिद्दितित्ति आपुच्छि - ऊण आयरिए गतो उज्जेणिं, भिक्खवेलाए उग्गाहऊण पट्टितो, आयरिएहि भणितो- अच्छाहि, सो भण्णति-ण अच्छामि, णवरं दाएह तं पडिणीतं घरं, चलगो भणितो- वच्च दाएहि, तेण दाइतं, सो तत्थ गतो, बीसत्थो य पविट्ठो, तत्थ ते दोऽवि अच्छंति, ते तं पेच्छिऊण उडिता, तेणवि महासदेण धम्मलाभियं, ते भांति अहो लडं, पब्बइगो अहंतेण (आ) गतो, चंदामति, भणति तेआयरिया ! तुभे गायितुं जाणह, तेण भणियं आमं जाणामो, तुम्हे वाएद, ते आढत्ता, जाव ण जाणंति, तेण भष्णतिएरिसगा चैव तुम्मे कोलिया, ण किंचिवि जाणह, ते रुट्ठा उद्धाइया, तेण घेत्तुं तेसिं णिजुद्धं जाणंतएण सच्चे संधी खोहिता, पढमं ता पिट्टियता, ने हम्मता राडिं करेंति, परियणी जाणइ - सो एस पञ्चद्दओ हम्मतो राडिं करे, सोऽवि गतो, पच्छा तेहि [67] अरवि परीषदः ॥ ६२ ॥
SR No.006206
Book TitleAagam 43 Uttaradhyanani Choorni
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages291
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy