SearchBrowseAboutContactDonate
Page Preview
Page 66
Loading...
Download File
Download File
Page Text
________________ आगम (४३) "उत्तराध्ययन”- मूलसूत्र-४ (नियुक्ति: + चूर्णि:) अध्ययनं [२], मूलं [...] / गाथा ||६०-६१/६०-६१|| नियुक्ति: [९४-९७/९४-९७] मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र - [४३], मूलसूत्र - [०३] उत्तराध्ययन नियुक्ति: एवं जिनदासगणि-रचिता चूर्णि: - गाथा % ६०. श्रीउत्तरा०होकखामित्ति अचेलए, तस्स एवं अधिति भवति-परिजीणेषु सत्सु अचेलगो इदाणि भविस्सामित्ति, यच्च दुःखमचेलकत्वं, कथ- अचेलकचूणा II मिदान शिष्यो इमं दिद्रुतं अंगीकरतुं अहियासेज्जा, यथा यस्य वित्तं नास्ति स हि न विचनिमित्तरुपद्रवर्षाध्यते, उक्तं हि परीपहा २ परीषहाध्ययने 'परिग्रहेष्वप्राप्सनष्टेषु कांक्षाशोकः अपि च-'कतिया बच्चति सत्थो? किं भंड?' कत्थी केत्तिया भूमी' । को कयविकय-12 | कालो णिविसति किं कहि? केण? ॥१॥ अयं चापरो गुणः स्वयमेवाचेलत्वे प्रत्यागते 'अथवा सचेलगो सोमि' ति,13 ॥६ ॥ तस्य हि अचेलकत्ये सति न कदाचित् अप्युपपद्यते-अहं वस्त्रवान् शोभामीति, अन्यानि वा शोभनतराणि वस्त्राणि मृगयिष्ये यैः शोभिष्ये, इत्येवमसी भिक्षुर्न चिंतयात, उक्तं च-पंचहि ठाणेहिं संमं परिमपच्छिमाणं अरिहंताण भगवंताणं अचेलगे पसरथे भवति || मातं. अप्पा पडिलेहा१ विसासिए रूपरतवे अणुमये श्लाघवे पसत्थेविपुले इंदियणिग्गहे५ । अतिप्रसक्तार्थनिवृत्तये व्यपदेश्यमाने मा भूदपर्याप्तोऽपि अचेलकत्वं करिष्यतीत्यर्थः ।। 'एगता अचेलगे भवति' सिलोगो (६१ सू० ९२) एगता नाम जदा ५ जिणकप्पं पडिवज्जति, अहवा दिवा अचेलगा भवति, ग्रीष्मे वा, वासासुवि वासे अपडिते ण पाउणति, एवमेव एगता अचेलगो का भवति, 'सचेले यावि एगता' तंजहा-सिसिररातीए वरिसारचे वासावासे पडते मिक्खं हिंडते, पठ्यते च 'अचेल ओ सयं। होई अचेलओ स्वयमेव, नाभियोगत इत्यर्थः, अहवा यदाऽस्य चीराण्युत्पद्यते तदा सचेलको जीणे अलभ्यमाने वा अचेलका, सर्वथाप्यचेलकत्वमेव स्यात्, कमालंबनं कृत्वाञ्चलकत्वेन सहितः, उच्यते, 'एयं धम्महितं णच्चा, 'णाणी णो परिदेवए ॥६ | एतदिति यदुपदिष्टं धर्मस्य हिताय, न धर्मापरोधायेत्यर्थः, धम्मोवग्गहकार णाऊणं, पाणी णो परिदेवए, पाणिग्गहणं विदित-IN ला परापरत्वान्न लज्जते, प्रायस्तिर्यञ्चो नग्रा, नारकास्तु नना एव, न हि ते लज्जते, न चैवं(पां)शीतवातपरित्राणानि संति पासांसि, % % दीप अनुक्रम [६०-६१] % [65]
SR No.006206
Book TitleAagam 43 Uttaradhyanani Choorni
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages291
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy