SearchBrowseAboutContactDonate
Page Preview
Page 60
Loading...
Download File
Download File
Page Text
________________ आगम (४३) "उत्तराध्ययन”- मूलसूत्र-४ (नियुक्ति: + चूर्णि:) अध्ययनं [२], मूलं [१...] / गाथा ||५१-५२/५३-१४|| नियुक्ति : [९०1८७-८९] मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र - [४३], मूलसूत्र - [०३] उत्तराध्ययन नियुक्ति: एवं जिनदासगणि-रचिता चूर्णि: सत्राक [१] गाथा ध्ययने ॥५१ श्रीउत्तरा। सोऽवि थेरो वेयणत्तो तदिवसं चेत्र कालगतो, खुडगो न चेव जाणति जहा कालगतो, सो देवलोएसु उववण्णो, पच्छा तेण ओही | पिपासाचूर्णा 5 पउत्ता, कि मया दत्तं भुत्तं वा जाव तं सरीरगं पेच्छद, तं खुडगं च, सो तस्स खुइगस्स अणुकंपाए त चेव सरीरगं अणुपवि-18 परीषहः २ परीषहा ME सेत्ता खुडुगण सद्धिं उल्लवतो अच्छति, तेण मणितो-चच्च पुत्त ! भिक्खाए, सो भणति-कहिी, तेण भण्णति एते धवणणिग्गो का हादी पायवा, एतेसु तनिवासी पागवतो जे तव भिक्खं दाहंति, तहत्ति माणित्तुं गतो, धम्मलामेति रुक्खहेढेसु, ततो साल॥५४॥ कारो हत्थो निग्गच्छिउं भिक्खं देति, एवं दिवसे दिवसे मिक्खं गिण्हंतो अच्छति, जाव ते साधुणो तंमि देसे दुभिक्खे जाते ५ *पुणोवि उज्जेणिगं देस आगच्छंता तेणेव मग्गेण आगता वितिए संवच्छरे, जाव गता तं पदेसं, खुहगं पेच्छति बरिसस्स अंते, पुच्छितो भणति-खंतोऽवि अच्छति, गता जाव सुक्क सरीरगं पेच्छंति, तेहिं णायं-देवेण होइऊण अणुकंपा कएल्लिया होहिचि, खंतेण अहियासितो परीसहो, म खुड़एण, अहवा खुइएणवि अधियासितो, ण तस्स एवं भावो भवति जहाऽहं न लभेस्सामि भिक्खं तओ फलाई गिहिस्स, पच्छा सो खुडगो साधूहिं नीतो । दिगिच्छापरीसहो गतो। इदाणिं पिवासापरीसहो, 'ततो पुष्टो पिवासाए' सिलोगो (५१ सू०८६) ततो छुधापरीसहातो, अहवा भुत्तस्स संभवति पातुमिच्छा पिपालिसा ताए स्पृष्टः, परिगत इत्यर्थः, दुगुंछत्तीति दोगुंछी, अस्संजमं दुगुंछती, लद्धो संजमो जेण स भवति लद्धसंजमः, पठ्यते च लज्जसंजते 'लज्जा एव संजमो, लजाते वा असंजमं काउं, तया लञ्जया संजमतीत्यर्थः, 'सीतोदगं न सेवेज्जा' सीतोदर्ग नाम अफासुगं, सेयणापाणाधोयणाभिसेयणादि, विगतजी, विगतजीबंपि एसणीयं चरेदिति ॥ अवस्था गृयते 'छिन्नावानेसु पंथेसु ' सिलोगो (५२ सू०८६) आपतत्यनेनेत्यापासः तेसु छिन्माचातेस, निरंतराम्यानेष्विल्पर्यः, अत्यर्थे तरतीत्यातुरः, ५२|| AAAAAEE दीप अनुक्रम [५३-५४] ... अत्र मूल संपादने सूत्र-क्रमांकने किञ्चित् स्खलना दृश्यते, सूत्रांक-५१ द्विवारान् अलिखित [59]
SR No.006206
Book TitleAagam 43 Uttaradhyanani Choorni
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages291
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy