SearchBrowseAboutContactDonate
Page Preview
Page 59
Loading...
Download File
Download File
Page Text
________________ आगम (४३) "उत्तराध्ययन”- मूलसूत्र-४ (नियुक्ति: + चूर्णि:) अध्ययनं २], मूलं [१...] / गाथा ||४९-५१/५०-५२|| नियुक्ति: [८५...८६...] मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र - [४३], मूलसूत्र - [०३] उत्तराध्ययन नियुक्ति: एवं जिनदासगणि-रचिता चूर्णि: सूत्राक गाथा ॥४९ ५१|| श्रीउत्तरामपए ण पयावए पयंत णाणुमोदए, तहेव फासुगं वा ण किणे ण किणावए किणतं णाणुमोदए, एवं एसणिज्जं अंजमाणेण खुहा- क्षुधा __ चूर्णी परीसहो अहियासितो भवति, यद्यपि तेन क्षुत्परीसहेण सम्यग सहमानेन सरीरदौर्बल्यात् 'कालीपब्वंगसंकासे' सिलोगो मिलोगो परीषह: २ परीपहाता(५१ सू० ८४) काली नाम तृणबिसेसो, केइ काकजंघा भणंति, तीसे पासतो पच्चाणि तुल्लाणि तणूणि, कालीतृणपर्वणः । ध्ययने 1 पर्चभिरंगानि संकाशानि यस्य स भवति कालीतृणपर्वागसंकाशः, तानि हि कालीपाणि संधिसु प्राणि मध्ये कशानि, एवमसा-15 लावपि भिक्षः लहाए जानुकोप्परसंधिषु धरो भवति, जंघोरुकालायिकवाइस कशः, धम्यतः इति धमन्यः धमनिभिः संततः-11 | सचेतस्ततः । अस्यामप्यवस्थायां यदाहारयति तदाह-'मायणे असणपाणस्स' मीयत इति मात्रा तां जानातीति मात्रा, यया | देहधारणं भवति, दीयते इति दीन:, दुर्भिक्षोपहतद्रमकवदनाथः, पिंडमलभमानो न दीनमणा भवे, एतेसिं बावीसाए परीसहाणं लाइमा उदाहरणगाहा-तंजहा- 'कुमारए णदी लेणे' सिलोगो (८७.८६) 'वणे' गाहा (८८-८६) तत्थ दिगिछापरी-15 सहे कुमारण उदाहरण, तत्थ गाहा-'उज्जेणि हस्थिमित्तो' गाहा (८९८५) तेणं कालेण तेणं समएणं उन्जेणीए नयरीए । हरिथमेतो नाम गाहावती, सो मतभज्जिते, तस्स पुत्तो हत्यिभूती नाम दारगो, सो तं गहाय पन्चतितो, ते अनया कयायि 31 उज्जेणीतो भोतकडं पत्थिता, अडविमज्झे सो खंतो पाए खयकाए विद्धो, सो असमत्थो जातो, तेण साहुणो वृत्ता-बच्चह 15 तुम्भेऽवि ताव णित्थरह कंतारं, अहं महया दुक्खेण अभिभतो, जति ममं तुम्भे वहह तो भन्जिहिह, अहं भत्तं पच्चक्खामि, निबंधेण ठितो एगपासे गिरिकंदराते भत्तं पच्चक्खाउँ, साधु पद्विता, सो खुट्टओ भणति-अहपि अच्छामि, सो तेहिं चला णीओ, जाहे दूरं गतो ताहे वीसंभऊण पच्चइए णियचो, आगतो संतगस्स सगासं, खंतएण भणितो-तुम कीस आगतो, इई मरिहिसि, दीप अनुक्रम [५०-५२]] [58]
SR No.006206
Book TitleAagam 43 Uttaradhyanani Choorni
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages291
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy