SearchBrowseAboutContactDonate
Page Preview
Page 61
Loading...
Download File
Download File
Page Text
________________ आगम (४३) "उत्तराध्ययन”- मूलसूत्र-४ (नियुक्ति: + चूर्णि:) अध्ययनं [२], मूलं [१...] | गाथा ||५१-५२/५३-५४|| नियुक्ति: [९०/९०] मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र - [४३], मूलसूत्र - [०३] उत्तराध्ययन नियुक्ति: एवं जिनदासगणि-रचिता चूर्णि: पिपासा गाथा ||५१ ५२|| श्रीउत्तरा० सुष्टु पिवासा सुपिवासा यद्यपि जाताऽस्य, तेन तु छिमावातेसु पंथेसु कृष्णया परिपुष्यते मुखं, तथाप्यसौ परिसुफमहो दणिो । चूणौँ शुष्क(प्य)ते स्म शुष्कः सर्वतः शुष्कमुखः परिशुष्कमुखः, बहिरंतश्चेति, दीयते दीनमान चा दीनं, न तो तृष्णां तितिधन , सहमाम : २ परीषहा- इत्यर्थः, सर्वतो ब्रजते परिबजते, ग्रामे नगरे पथि वा सर्वत्र सर्वतः । जहा केण अहियासितो?, तत्र नदी इति दारं, उदाहरणध्ययने BI'उज्जणी धणमित्तो' गाहा (९०-८१), एत्थ उदाहरणं किंचि पडिक्षेण किंचि अणुलोमेण, उज्जेणी नगरी, तस्य धणमित्तो M णाम वाणियगो, तस्स पुत्तो सम्मधम्मो(धणसम्मो)णाम दारओ, सो घणमेचो तेण पुत्तेण(सम)पव्यइतो, अभया ते साहु ममण्ड वेलाए एलकच्छपहे पट्टिता, सोऽबि खुडतो तण्हाइतो मग्गतो जाते, सोऽवि से खंततो सिणेहाणुरागेण पच्छतो एइ, साहुणोऽवि पुरतो वच्चंति, अंतराचि नदी समावडिया, पच्छा तेण बुच्चति-एहि पुत्त ! इमं पाणियं पियाहि, सोवि खंतो नदि उचिण्णी, | चिंतेइ य-मणागं ओसरामि जावेस खुडओ पाणियं पियइ, मा मम सकाए न पाहिति, एगते पडिच्छद जाव खुडओ पत्ते णदी, ण पिबतित्ति, केई भणंति-अंजलीए उक्खित्ताए अह से चिंता जाता-पियामिचि, पच्छा चितेति-कहमह एते हालाहले जीवे पिविस्सी, ण पीयं, आसाए छिन्नाए कालगओ, देवेसु उववन्नो, ओही पउत्ता, जाप खड्गसरीरं पासति, तहि अणुपचिट्ठो, खतं ।। हालयति, खंतो एतीति पत्थितो, पच्छा तेसिं तेण देवेण साधूर्ण तिसिताणं गोउलाणि विउब्धियाण, साधूवि तासु वदियाई सु तकादीणि गेण्हंति, एवं वइयापरंपरएण जाव जणवयं संपत्ता, पच्छिल्लाए वइयाए तेण देवेण वेंटिता पम्हुसाविया जाणणा. माणिमित्र, एगो साध णियत्तो, पेच्छति बेढिय, पत्थि बइया, पच्छा तेण णायं सादेवत्ति, पच्छा तेण देवेण बंदिया साहणो, न खंतो, तं च सन्यं परिकहेति, भणति-तेण अहं परिचत्तो, तुम एतं पाणियं पिबाहिचि, जद मे तं पीतं होतं तो संसारं भर्मतो, पडिगतो, CRECRUSHBOX दीप अनुक्रम [५३-५४] [60]
SR No.006206
Book TitleAagam 43 Uttaradhyanani Choorni
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages291
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy