SearchBrowseAboutContactDonate
Page Preview
Page 58
Loading...
Download File
Download File
Page Text
________________ आगम (४३) "उत्तराध्ययन”- मूलसूत्र-४ (नियुक्ति: + चूर्णि:) अध्ययनं २], मूलं [१/४९] / गाथा ||४९-५१/५०-५२|| नियुक्ति: [८५....८६...] मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र - [४३], मूलसूत्र - [०३] उत्तराध्ययन नियुक्ति: एवं जिनदासगणि-रचिता चूर्णि: [१] गाथा ॥४९ ५१|| श्रीउत्तरा० जिच्चा' ते जिणित्ता, कथं ?,'अभिभूय' ति पराजिणित्ता अभिमुखी भृत्वा, अभिभूय इत्यर्थः, चरणं चर्या भिक्षोश्वर्या II क्षुधा चूणा भिक्षुचर्या तया भिक्षुचर्यया, समंताद् वजतो परिव्रजतो. विविधैः प्रकारैईन्यते विनिहन्यते, अमानोनाः प्रतिषेधे, णो विहन्यते, परीषहः ध्ययने IHIगतो उद्देसो । इदाणिं पुच्छा, 'कतरे ते बावीसं परीसहा जाव णो विणिहण्णेज्जा' पुच्छा गता, इदाणि णिद्देसो इमे खलु ते बावीसं जाव णो बिहण्णेज्जा, तं०-दिगिंछापरीसहो जाव दंसणपरीसहत्ति त्ति 'परीसहाणं पविभत्ती ॥५२॥ (४९सू.८३) विभजनं विभक्तिः प्रकर्षण विभक्तिः प्रविभक्तिः कासवेण प्रवेदिता एवं भणितं तं ते(भे) उदाहरिस्सामि, व्याख्या स्यामीत्यर्थः, तत्र तावत् क्षुधापरीसहजयोपायः दिगिंछापरिगते देहे' सिलोगो (५० सू० ८३) दिगिंछा णाम | देसीतो खुहाअभिहाणं, परि समंतात्तापः परितापः, दिगिछया परितापो, तेण हि दिगिच्छापरितापेन तपस्सी भिक्खू थामवं, तपस्विग्रहणं आहारायचत्वात् प्राणिनां सर्वतपसां हि अनशनमेव सुदुष्करं तपः, आह हि-'क्षुधासमा नास्ति शरिवेदना इति वचनात, आदिकरणमपि चास्य परीषहस्यायमेव हि सर्वपरीपहाणामादितो भवति, कथं', आहारपज्जती पढम होइ, IP उक्तञ्च-"माउउयं पितुसुकं तप्पढमाए आहारमाहारेत्ता गम्भत्ताए बक्कमह" ति, भिक्खुरिति भिक्षुनिर्देशः,थामवं नाम प्राणवान्, सति थामे जोगसमत्थो खुध अहियासेज्जासि, जतिवि ण सकेसि छुहं सहेउं तहावि फासुएसणिज्ज अंतपडिप्पंतो | ( झिएहिं आ) हारेहिं चउत्थादीहिं तवस्सी अत्थामो छुहापरिगतो होति, पच्छा छुहापरिगतेण भिक्खुणा गवेसितव्या णव कोडीपरिसुद्धा, ण छिदावए ण पए ण पयावए ण किणे ण किणावए, एता णव कोडी पुइताओ, छिनति पाहणंति वा एगहुँ, तेण .. ण हणावए हर्णतं णाणुमोदए अग्गि, तहेव मृलपलंबादि ण छिदे ण छिंदावए छिदंतमवि णाणुमोदए, पुवच्छिदियमपि ण | ॥५२॥ %**RESESERIES XXSEX दीप अनुक्रम [५०-५२] ** [57]
SR No.006206
Book TitleAagam 43 Uttaradhyanani Choorni
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages291
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy