SearchBrowseAboutContactDonate
Page Preview
Page 57
Loading...
Download File
Download File
Page Text
________________ आगम (४३) प्रत सूत्रांक [-] गाथा ||४८...|| दीप अनुक्रम [४८...] “उत्तराध्ययन”- मूलसूत्र - ४ (निर्युक्तिः + चूर्णि :) अध्ययनं [२], मूलं [ १ / ४९] / गाथा ||४८... / ४८...|| निर्युक्तिः [६५-८५/६५-८६] मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र - [४३], मूलसूत्र - [०३] उत्तराध्ययन निर्युक्तिः एवं जिनदासगणि-रचिता चूर्ण : श्रीउत्तरा० चू २ परीपहाध्ययने ॥ ५१ ॥ क्षेत्रे परीषदाः सूत्रं च इदाणिं तेरसमं दारं सुत्तफासेत्ति, तं च सुतं उच्चारेऊण भणति, तं च इमं सुतं मे आउसंतेण भगवता एवमक्खातं' श्रुतं मया आयुप्मन्! अजजंबु!, सुहम्मो अअजंबुणामं आमंतित्ता एवं भणति, एवं मया श्रुतं भगवता आयुष्मता एवमक्खायं, अथवा आयुषि सति जीवता, अथवा पादसमीचे अधिवसता, अथवा गुरुपादानामुपवसता, श्रुतमेतं न स्वच्छंदविकल्पत उच्यते, गुरुपारम्पर्यागतमेतत्, भगवता इति, भगो जस्स अस्थि भगवान्, अत्थजस धम्मलच्छी रूवसत्तविभवाण छण्ड एतेसिं भग इति णामं, जस्स संति सो भण्णति भगवं तेण भगवया, 'एवमक्स्वायं एवंशब्दो प्रकाराभिधायी, एतेन प्रकारेण योऽयं भणिहिति तं हृिदये काऊण भष्णति एवमक्खातं अक्खातं कहितं, 'इह खलु ' इह आरुहे सासणे, खलुसद्दो विसेसणे, अमेवि तित्थयरा भगवंतो समाणविष्णाणात तेहिवि एमेव, 'बावीसं परीसहा ' बावीस इति संख्या परि सर्वतोभावे, मार्गाच्यवनार्थं निर्जरार्थं च परिषोढव्या परीसहाः, 'समणेण भगवता महावीरेण सममाणा समणा, भगवता इति भणितं, पहाणो वीरो महावीरो, एवमक्खातमिति भणितेऽवि पुणो विसेसिज्जति समणेणं भगवता समणभावो केवलिता य दरिसिज्जितित्ति, णामठवणदव्वसमणविसेसणत्थं वा, एवं भावसमणेण एव भगवता महावीरेण 'कासवेण ' कार्श उच्छु तस्य विकारः कास्यः रसः स यस्य पानं स काश्यपः उसमसामी तस्स जोगा जे जाता ते कासवा तेण वद्धमाणो सामी कालवो तेरा कासवेण, 'पवेदिता विद् ज्ञाने साधु वेदिता पवेदिता, साधु वर्णिता, 'जे भिक्खू' जे इति अणिदिट्ठस्स णिसे, भिक्खणसीलो भिक्खू, अहवा खुर्ध-कम्मं तं ॥ ५१ ॥ भिंदतित्ति भिक्खू' सोच्चा णच्च क्रमदर्शनं, पूर्वं श्रूयते पश्चाद् ज्ञायते, अनुक्तमपि चैतद् ज्ञायते, पूर्वमधीयते पश्चात् श्रयते १ ज्ञायते वा, श्रूयते अर्थतः ज्ञायते च, अथवा कश्चित् न तावदधीते उपदेशेन श्रुत्वा जानीते तेन समस्तः क्रम उपदिश्यते, [56]
SR No.006206
Book TitleAagam 43 Uttaradhyanani Choorni
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages291
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy