SearchBrowseAboutContactDonate
Page Preview
Page 56
Loading...
Download File
Download File
Page Text
________________ आगम (४३) "उत्तराध्ययन”- मूलसूत्र-४ (नियुक्ति: + चूर्णि:) अध्ययनं [२], मूलं H / गाथा ||४८.../४८...|| नियुक्ति: [६५-८५/६५-८६] मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र - [४३], मूलसूत्र - [०३] उत्तराध्ययन नियुक्ति: एवं जिनदासगणि-रचिता चूर्णि: सत्रांक - गाथा ||४८...॥ SCRECE श्रीउत्तरा० सहो भवति, संगहयवहाराणं जे पप्प परीसहा भवंति वेयणा य तं दोवि इच्छति, उज्जुसुयस्स वेदनं प्रतीत्य जीवस्येत्यादि जीवे || नयैः चूर्णी परीसहा भवति. तिण्डं सहणयाण आत्मैव परीसहोपयुक्तः परीषहो भवति,णयत्ति गतं । इदाणि वत्तणा-एकस्मिन् काले एगपुरिसे l सहा कति परीसहा वर्तते ? 'वीसं उक्कोसपदे' गाहा (८२-७७ ) जस्स बावीस परीसहा तस्स उकोसपदे वांसं परीसहा उदेज्जेज्जा, ध्ययने कह?, जेण सीतोसिणा चरियाणिसीहिया एते दो दो जुगवं एगसमए ण संभवंति, जदा सीतं न तदा उसिणं उदेज्जेज्जा, सीतो॥५०॥ सिणा चरियाणिसीहिया सपडिवखेणं, जस्स चउद्दस तस्स उकोसपदे वारस, जस्स एकारस परीसहा तस्स उक्कोसपदे दस परिसहा उदेज्जेज्जा, सीतोसिणपडिवकूखेणं, सब्बास एतेसिं जहवेण एका परीसहो उदेज्जा,वत्तणेतिगतं । इदाणिं काले, केच्चिरं | | काले एको परीसहो भवति ?-'वासग्गसो तिण्हं' गाथा (८३-७८ ) तिण्हं आदेल्लाणं णयाणं वासग्गसो जाव सम्मतो परि यातेति, अत्रोदाहरणं जहा सणंकुमारस्स सत्त वरिससयाणि परीसहो, जहा 'कंडू अ भत्तच्छंदो' गाहा (८४-७८) उज्जुसुतस्स माअंतोमुहुत्तं, तिहं सद्दणयाण एग समयं परीसहो भवति,कालेत्तिगतं । इदाणिं वेत्तत्ति, कतरमि खेते परीसहा? केवतिए वा खेते | भवति?-'लोगे संथारंमि यगाहा(८५-७९)अत्र नयाः-अविसुद्धो नेगमो भणति-तिरियलोए परीसहा, विसुद्धतरो उ भणति-जंबुद्दीवे | परीसहे, विसुद्धतरो भणति-दाहिणद्धे, विसुद्धतराओ भणति-पाइलिपुत्ते, विसुद्धतराता भणति-देवदत्तगिहे, विसुद्धतराओ भणति-जमि उवस्सए साधू भवति तंमि परीसहो, एवं बबहारस्सवि, संगहस्स संथारए परीसहो, उज्जुसुतस्स जेसु आगासपदेसेसु अप्पा ओगाढो | ॥५०॥ ४ा तेसु परीसहो, तिण्हं सुद्धणयाणं आतभावे परीसहो भवति, खेत्तोत्ति गतं। 'उद्देसो गुरुवयण' गाहा(८५-७९) उद्देसो जहा इमे खलु बाबीसं परीसहा, पुच्छा कतरे ते पायीसं परीसहा'णिदेसो 'इमे खलु ते बाषीसं परीसहागतो णामणिफण्णो, % दीप अनुक्रम [४८...] E0%ARRES %ACASSA [55]
SR No.006206
Book TitleAagam 43 Uttaradhyanani Choorni
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages291
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy