SearchBrowseAboutContactDonate
Page Preview
Page 55
Loading...
Download File
Download File
Page Text
________________ आगम (४३) "उत्तराध्ययन”- मूलसूत्र-४ (नियुक्ति: + चूर्णि:) अध्ययनं [२], मूलं H / गाथा ||४८.../४८...|| नियुक्ति : [६५-८५/६५-८५] मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र - [४३], मूलसूत्र - [०३] उत्तराध्ययन नियुक्ति: एवं जिनदासगणि-रचिता चूर्णि: प्रत सूत्रांक पुरुषेषु परीषहाः 575%ERSE% गाथा ॥४९॥ श्रीउत्तरा०चरितमोहणिज्जे सत्त परीसहा समोतरंति, तत्थ गाहा-'अरती अचेल' गाहा (७५-७६ ) 'अरई दुगुंछाय' गाहा (७६-७६) चूणौँ 'दंसणमोहे' गाहा(७७-७६)अरती अरतिवेदणिज्जस्स कम्मस्स उदयएणं समुप्पअति, अचेलगपरीसहो समोतरति दुगुंडामोहणिज्जे, २ परीपहा- इत्थीपरीसहो पुरिसवेदस्स कम्मस्स उदएणं,णिसीहियापरीसहो भयस्स उदएणं,जायणापरीसहो माणस्स उदएणं, अकोसपरीसहो ध्ययने कोहस्स उदएण, सकारपुरकारपरीसहो लोभस्स उदयेण, देसणमोहस्स कम्मस्स उदयेण एको दसषपरीसहो भवति, सेसा एकारस | परीसहा वेयीए समोतरंति, तत्थ गाहा-पंचेव आणुपुटवी' गाहा (७८-७६ ) (पंच आणुपुचीए) तंजहा-दिगिछापरी० पिवासाप० सीयप० उसिणप० दसमसगपरीसहो आणुपुब्बी एते पंच, चरिया सेज्जा रोगप० तणफासेवि जल्लप० वधपरीसहो एते एकारस वेदणिज्जे, एवं पगडीसु समोतारो भाणितो । इदाणिं पुरिसेसु-यावीस बादरसंपरागे' गाहा (७९.७६ ) सचविहअविहवंधगाणं पमत्तसंजतप्पभितीणं जावबादरसंपरागो ताव चावीस परीसहा भवंति, छबिहबंधगस्स मुहुमसंपरागस्स उपसा-15 मिगसेढिस्स वा मोहणिज्जपभवा अदु परीसहा वज्जिऊण सेसा चोइस परीसहा, एवं एगविहबंधगस्स वीतरागस च्छउमत्थ51 स्स उवसामगस्स खमगरस वा चोइस एक, एगविहबंधगस्स सजोगीभवत्थकेवलिस्स एकारस परीसहा वेदनीयाश्रयाः, शेषा नास्ति, पुरिसेमु समोतारो यदारं गतं,इदाणिं अधियासणा,कहं परीसहा अहिवासिया भवंति?, एसणमणेसणेज्ज'माहा(८०-७६) तत्थ तिहं आइल्लाण णयाणं जो एसणिज्जं वा अणेसणिज्जया ण पडिग्गाहेति ण वा भुजति ततो अहियासिया भवंति, उज्जुसुतस्स तिण्हं सद्दणयाणं च जो फासुतं गेण्डइ तेण परीसहा अहियासिया भवति, अहियासणेतिगतं । इयाणि णया, को गयो के परीसह लाइच्छइ ?-'जं पप्प णेगमणयो' गाहा ( ८१-७७) णेगमणयस्स जं पण सीतउसिणादिपरीसहा उदीरिज्जति स एव तस्स परी ||४८...|| दीप अनुक्रम [४८...] व [54]
SR No.006206
Book TitleAagam 43 Uttaradhyanani Choorni
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages291
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy