SearchBrowseAboutContactDonate
Page Preview
Page 54
Loading...
Download File
Download File
Page Text
________________ आगम (४३) "उत्तराध्ययन”- मूलसूत्र-४ (नियुक्ति: + चूर्णि:) अध्ययनं [२], मूलं H / गाथा ||४८.../४८...|| नियुक्ति: [६५-८५/६५-८५] मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र - [४३], मूलसूत्र - [०३] उत्तराध्ययन नियुक्ति: एवं जिनदासगणि-रचिता चूर्णि: सूत्रांक परीपहे नयाः गाथा ध्ययने द ||४८...|| SCIET श्रीउत्तरागाहा (७०-७४ ) तत्थ गमनयस्स विण्हंपि परीसहो भवति, तंजहा-संजतस्सवि असंजतस्सवि संजताससंजतस्सवि, एवं जा चूणा उज्जुसुतस्स. तिण्हं सद्दणयाणं संजतस्सेव एगस्स परीसहो भवति, तंजहा-संजतस्स-विरयस्स, ण सेसाणं, कस्सत्ति गतं, इदाणि २ परीषदा THA दव्यत्ति दारं,कयरेण दव्वेण परीसहा उदेज्जति?, किं जीवदव्वेण १ जीवदव्वेहिं २ अजीवदव्वेण ३ अजीबदम्वईि ४ उदाहु जीवदव्वेण अजीबदब्वेण५य तहा जीवदव्येण वा अजीबव्वेहि वादउदाहु जीवदब्बेहि अजीबदब्वेण य७उदाहु जीवदम्बेहि य अजीवदव्वेहि य८% ॥४८॥ एते पुच्छा अदुभंगा भणिता, तत्थ णेगमणयो भण्णति-अट्ठहिवि भंगाहं परीसहा भवंति, कह, उच्यते, एगण पुरिसेण परीसहेलि #उदीरितो चबेडिया दिवा, जीवदव्येण एगेण कंटगाइणा, जीवदव्वेहिं बहहिं पुरिसेहिं चवेडादिहिं आसाइतो,अजीवदब्वेहिं बहुना पासाणकंटगादीण उबरि पडितो, जीवेण अजीवेण एगेण पुरिसेण एगेण सरमातिणा, एवं विभासितव्बा अडवि भंगा, संग-१ हस्स जीवेण अहवा णोजीवेण, कथं कृत्वा ?, यो हि जीवेण व्वेण योऽप्यजीवदव्येण सर्वोऽप्यसौ जीवस्यैव तेण जीवेण, गोजीबोद कथं ?, जतो णोजीवेण उदारेजति तदा जीचोबि गहितो जओ उदीरेति, बबहारस्स नोजीवो कह', जीवस्स कम्मेणेव डापरीसहा भवंति, सेसाणं जीवस्स, कह , पगति वेयणत्तिकृत्वा जीवस्सव परिसहो, णो अजीवस्स, तेण जीवस्सेव भवति, दब्वेति गतं, इयाणि समोतारो,तत्थ गाहा-'समोतारो स्खल्लु गाहा' ७२-७५) समोतारो दुविहो-पगडीसु पुरिसेसु य, तत्थ पगडीसु। चउसु समोतरंति- 'णाणावरणे' गाहा (७३-७५) णाणावरणे वेदणिज्जे मोहणिज्जे अन्तराये य बावीसइ परीसहा, कत्थ कोसें। समोचारो, आह-पन्नाऽनाणपरिसहा' गाहा (७४-७५) पापरीसहो अभाणपरीसहो य नाणावरणस्स उदएणं, एको य४ अलाहपरीसहो अंतरायस्स उदएणं, मोहणिज्जे कम्मे दुविहे पण्णत्ते, तंजहा- दसणमोइणिज्जे चरित्तमोहणिज्जे य, तत्थ दीप अनुक्रम [४८...] RO ॥४८॥ [53]
SR No.006206
Book TitleAagam 43 Uttaradhyanani Choorni
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages291
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy