SearchBrowseAboutContactDonate
Page Preview
Page 53
Loading...
Download File
Download File
Page Text
________________ आगम (४३) "उत्तराध्ययन”- मूलसूत्र-४ (नियुक्ति: + चूर्णि:) अध्ययनं [२], मूलं H/ गाथा ||४८.../४८...|| नियुक्ति : [६५-८५/६५-८५] मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र - [४३], मूलसूत्र - [०३] उत्तराध्ययन नियुक्ति: एवं जिनदासगणि-रचिता चूर्णि: सूत्रांक श्रीउत्तरा चूर्णी निक्षेपाः ध्ययने गाथा ||४८...|| ॥४७॥ (६५-७२ ) ते परीसहा चउबिहा णामादी, णामठवणातो गतातो, दव्वपरीसहा दुविहा-आगमतो णोआगमतो य, आगमतो । परीवह जाणते अणुरउत्ते, गोआगमतो तिचिहा, तत्थ माहा 'जाणगसरीर' गाहा (६६-७२) सव्यं परूवेऊणं जाणगसरीखहरिचे दब्व परीसहा दुनिहा, तंजहा- कम्मदच्चपरीसहा य गोदब्बकम्मपरीसहा य, जाणि परीसहवेदणिज्जाणि कम्माणि बद्धाई तावत र मन उदेज्जति ते कम्मदव्यपरीसहा, 'णोकम्ममि य' गाहा (६७-७३ ) तिविहा पोकम्मदव्वपरीसहा- सचिचाचित्तमीस गा,सचित्तणोकम्मदवपरीसद्दा जहिं सचिनेहिं परीसहा उदेज्जति जहा गिरिनिज्झरणपाणीयं, एयस्स छुहा उदेज्जंति, अचित्ते णो कम्मदव्यपरीसहा जहा अग्गिदीवणियचुष्णेहिं छुहा भवति, मीसे गुलल्लएणं छुहा भवति, पिवासापरीसहो लोणपाणीएण वा मतहा उदेज्जति, तेलेहि य अचिचेहिं, णिलवणादीहिं मिस्सेहिं दबेहि खज्जतेहि य तण्हा उदेज्जति, एवं सेसावि परीसहा जहासंभवं जोएयब्वा, गतो णोकम्मदव्वपरीसहो, दवपरीसहा य । इदानि भावपरीसहा, ते वेदणिज्जाणं कम्माण, उदिण्णाण वेदणिज्जाणं भवति, तेसि परीसहाणं इमाणि तेरस पदाणि भवंति,तत्थ गाहा-'कत्तो करस व दब्बे (समतारो) अहियास णए व बतणा काले । खेत्तोइसे पुच्छा णि इसे सुत्तफासे यत्ति(६८-७३) एत्थ पुण आदिदारं कत्तो एते परीसहा निज्जूढा, उच्यते, कम्मप्पबायपुब्वा सत्तरसे पाहुडंमि जे सुतं । सणयं सउदाहरणं तं चेव इहंपि णातब्ब ६९-७३) कत्तोत्ति गतं, इदार्णि। कस्सत्ति दारं, कस्स ते परीसहा ?, कि संजतस्स असंजतस्स संजयासंजतस्स?, एस्थ णएहिं मग्गणया इति, कोऽर्थः ।, उच्यते, नयाः कारका दीपकाः व्यञ्जका भावकाः उपलम्मका इत्यर्थः, विविधैः प्रकारैरर्थविशेषान् स्वेन स्वेनाभिप्रायेण नयन्तीति नयाः, ते च णैगमादयः सप्त नयाः. तद्यथा-णेगमसंगहबवहारउजसत्तसहसमभिरूढएवंभताः एत्थ गाहा-'तिपहंपिणेगम' I दीप अनुक्रम [४८...] बनवाबनव-KHAR S ense ... अत्र 'परिषहस्य नामादि निक्षेपा: दर्शयते [52]
SR No.006206
Book TitleAagam 43 Uttaradhyanani Choorni
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages291
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy