SearchBrowseAboutContactDonate
Page Preview
Page 52
Loading...
Download File
Download File
Page Text
________________ आगम (४३) प्रत सूत्रांक [-] गाथा ||३-४८|| दीप अनुक्रम [३-४८] अध्ययनं [१], मूलं [-] / गाथा ||३-४८/३-४८|| निर्युक्तिः [३०...६४/३०-६४] मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र [४३], मूलसूत्र [०३] उत्तराध्ययन निर्युक्तिः एवं जिनदासगणि-रचिता चूर्णि: श्रीउत्तरा० चूण “उत्तराध्ययन”- मूलसूत्र - ४ (निर्युक्तिः + चूर्णि :) २ परीषदा ध्ययने या करणणओ तदुभयगाहो य सम्मत्तं ॥ १ ॥ णायम्मि गिहियवे गाहा ( ) गाउति परिच्छिष्णो गेज्झो जो कज्जसाहओ होइ । अगेज्झ अणुवकारी जत्थो दव्वं गुणो वाचि ॥ १ ॥ जतितध्वंति पयत्तो कज्जे सज्झांम गिण्डितब्बत्ति । अग्गेज्झऽनादिययोऽवधारणे एवसद्दोऽयं ॥ २ ॥ इति जोती एवामहं जो उद्देसोस जाणणाणयो सेत्ति। सो पुण समदंसणसुत सामइयाई बोद्धव्यो || ३ || गतो जाणणाणयो । इदाणि चरणणयो 'सव्वेसिंपि णयाणं' गाहा ( ) सव्वेति मूलसाइप्पसाहभेदादि५ ॥ सद्दवो तेसिं । किं पुण मूलपयाणं ? अहवा किमुताविसुद्धाणं || १ || सामण्णविसेसोभयभेदा वत्तव्यया बहुवित्ति । अह्वाणामादीर्ण इच्छति को कं णयं साहुं । सोऊ सद्दहिऊण य णाऊण य तं जिणोवदे संग । तं सव्वणयविमुद्धति सव्वणयसम्मतं जंतु ॥ ३ ॥ चरणगुणसुद्वितो होति साधुरेवेस किरियणयो णाम । चरणगुणसुट्ठितं जं (साधु) साधुत्ति मन्ने || ४|| सो तेण भावसाधू सव्वणया जंच भावमि च्छंति । णाणकिरियाणयो भयजुत्तो य जतो सदा साहू ॥ ५ ॥ चिणयसुतचुन्नी समत्ता ॥ १ ॥ ॥ ४६ ॥ अथ परीषदाध्ययनं २ उक्तोऽस्मिन् प्रथमेऽध्याये विनयः, तस्य विनय विनीतस्य साधोः कदाचित् परीषहा नानाप्रकारा उदीर्यते, ते अणा/इलेण अव्यवहितेण सम्मं सहितव्या, ते च क्षुधाद्याः, अनेन संबंधेनेनेदमध्ययनमायातं परीसहा इति, तस्स चचारि उवकमादीणि सव्वाणि परूयेऊनं णामणिफणे शिक्खेवे परीसहेचि मार्गाच्यवनार्थ निर्जरार्थं च सम्यक् परिषोढव्या, तत्थ 'णासो परीसहाणं गाहा अध्ययनं -१- परिसमाप्तं अत्र अध्ययन -२- "परिषह" आरभ्यते [51] नयाः ॥ ४६ ॥
SR No.006206
Book TitleAagam 43 Uttaradhyanani Choorni
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages291
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy