SearchBrowseAboutContactDonate
Page Preview
Page 51
Loading...
Download File
Download File
Page Text
________________ आगम (४३) "उत्तराध्ययन"- मूलसूत्र-४ (नियुक्ति: + चूर्णि:) अध्ययनं [१], मूलं H / गाथा ||३-४८/३-४८|| नियुक्ति : [३०...६४/३०-६४] मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र - [४३], मूलसूत्र - [०३] उत्तराध्ययन नियुक्ति: एवं जिनदासगणि-रचिता चूर्णि: 12.zll प्रत सत्रांक - गाथा ||३-४८|| श्रीउत्तराविशुद्धा कर्मसंपदा, अथवा मनोरुचिता विष्ठति तस्य कर्मसंपदा, चरिमा कर्मविभूतिरित्यर्थः,नागार्जुनीयास्तु पठंति-'मणिरिचय | विनयफलं चूणौँ संपदमुत्तमं मनो,अहक्खायचरित्तसंपदं प्राप्त इत्यर्थः। 'तवोसमायारिसमाहिसंवुडो तवो बारसविहो, सकारस्य इस्वत्वं वृत्तभं-18 १ विनया- गभयात्, समाधानं समाधिः,संवरण संबुडो इंदियनोईदिएहि,स एवंविधो समायारीसमाधिसंबुडो'महज्जुतिमहती द्युतिर्यस्य स भवति ध्ययने महद्युतीः,तपोदीप्तिीरत्यर्थः,पंच वयाणि पालिय अनुपालयित्वत्यर्थः ।। 'सदेवगंधव्यमणुस्सपूहए'वृत्त, तपाद्यैर्गुणैरन्वितत्वात् स | देवेगान्धर्वमनुष्यैः पूजितः,स्तुत इत्यर्थः, 'जाहित देहं मलपंकपुब्धयंत्यत्वा देहमौदारिकं शरीरं मलपंकपुवंति मल एव पंक: कर्मणो हि पंकारख्या भवति,जहा पावे वज्जे वेरे पंले पणए य' तथा कम्मगपुब्बगं हि सरीरं, अहवा मलपंकपुब्धयन्निव मातु-त उयं पिउसुकं एवं मलपंकजीबो पुव्वं आहारेऊण सरीरंणिवत्तेति ततो मलपंकपब्धयन्ति तं त्यक्त्वा यत उक्तं'ओरालियवेउवियाहाशरकतेयकम्माई सत्तावि विप्पजहन्नाहं उप्पाययित्तासि सिद्धे बा भवति सासते, सासयग्गहणं विज्जासिद्धादिणिरागरणथं, सावसेसकम्मे पुण देवे भवति, अप्परये ति अप्पकम्मे,लवसत्तमेसु देवेसु विजयादिसु वा अणुत्तरेसु 'महिड्डीय'त्ति सेसेसु वा कप्पेसु पादचाए सामाणियत्ताए वा उच्चअति, इतिसदो अणगहो, इह तु परिसेसए विसयो, आहवा एवमत्थो, एवमिति, बेमि-प्रवीमि, थेराणं | लावयणमेयं, भगवता सर्वविदा उपदि8 अहमपि ब्रवीमि । एवमयं अज्झयणं उबकमेण णिवेबसमीरमाणेऊण सुत्चालावगे णिक्वेवि*ऊण सुत्तफासियणिज्जुचीए जहासंभवं वक्खाणियं, इदाणिं चतुत्थं अणुओगद्दारं णयत्ति, ते य बक्खाणगं, इत्धेव सुत्ते मुत्ते उव- ||॥४५॥ कायोज्जा, तहावि दारामुण्णत्थं भण्णति, तंजहा गमसंगहयवहारउन्जुसुयसहसमभिरूढएवंभूता, एते सत्तवि जहा सामाइए तहा लापरवेऊण समासेण दुहा विभज्जति ,तंजहाणाणणतो करणगतो यणाणाहीणं सध्यं णाणणयो भणति किं च करणेणं । किरि-18| दीप अनुक्रम [३-४८] 15EXAMERICA [50]
SR No.006206
Book TitleAagam 43 Uttaradhyanani Choorni
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages291
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy