SearchBrowseAboutContactDonate
Page Preview
Page 50
Loading...
Download File
Download File
Page Text
________________ आगम (४३) "उत्तराध्ययन”- मूलसूत्र-४ (नियुक्ति: + चूर्णि:) अध्ययनं [१], मूलं H/ गाथा |३-४८/३-४८|| नियुक्ति: [३०...६४/३०-६४] मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र - [४३], मूलसूत्र - [०३] उत्तराध्ययन नियुक्ति: एवं जिनदासगणि-रचिता चूर्णि: सूत्राक १ विनया-मा गाथा ||३-४८||| * श्रीउत्तरा०प्रसाधते हर्षात् समये मय्यनुग्रह' इति तच्च क्षिप्रं करोति, थामवान् नामानलसः, थामो नाम बलं, किमभिप्रेते सति पलं करोति, विनयफलं चूर्णी | अन्यथा करोति,सदा सर्वकालं । 'णचा णमिति मेहावी' सिलोगो (४५०६५) झात्वा वैनयिकानि यो वा यस्य विनयो । यथा कार्यः तं ज्ञात्वा नमति, नमनेन च तस्योत्पद्यते पूजा, तत्कराति यः तस्य हि लोके कीर्तिर्भवति, स्वपक्षे परपक्षे वा ध्ययने बाकीयते विनयवानेषः गुराधनपरा, स चैवं विनयवान् सरणं भवति किच्चाणं, शिराचितमिति सरणा, सेवंत इत्यर्थः, स हि | ॥४४॥ कृत्या नाम कृत्यासेविभिः अणुधमानानां शरणं भवति, तत्र हि तानि निरुपद्रवानि तिष्ठति, अथवा शरणं घरं, गृहबदसौ तेषां कृत्यानां शरणं, ततो भवति दिट्ठतो भूताणं जगती जहा, भूतानामिति जीवानां, जायन्ते तस्यामिति जगती, पृथिवीत्यर्थः, ४ एवं तस्स गुरुं पणिवयमाणस्स कृत्यानां शरणभूतस्य पूजनीयाः अल्पेनैव कालेन तुष्यन्ति ॥ तदेवं पूज्यैः तटैः किं भवति । उच्यते, 'पुज्जा जस्स पसीयंती' सिलोगो (४६०६५) पूजनीयाः पूजा इत्यर्थः, यस्यति यस्य साधोः, बुद्धाप्याचार्या | तएव, ते पूर्व पूज्यते पचारप्रसीदंति, स्यादेतत् प्रसादे सति यथा हरिहरहिरण्यगर्भादयः साक्षात्स्वर्ग किल नवंति किमेवं तेऽपि स्वर्ग। | मोक्षं वा नयंति? इच्छितं वा वरं देति !, न, किमुच्यत ?, तेऽवि सम्यगाराधनाविशेषैः प्रसभाः प्रसादे सति लाभयिष्यति 'पिपुलं अहितं सुतं' अर्थेन युक्तमाथिक सुतं-श्रुतं ज्ञानं उक्तं नम (विन) यश्रुतं ॥ तदादेशकारिफलं तु 'सपुज्जसत्थे' वृत्तं (४७-6 सू.६६ ) स इति शिष्यः, पूजनीयाः पूज्याः आचार्यों इत्यथे: पूज्यैः शासितः सपूज्या शासितः सपूज्जसत्थे, सुष्टु विनीतः संशयो | ॥४४॥ ४ यस्य भवति स सुष्टु धिमीतसंशयः, आचार्यस्य मनसो रुचितं चिद्वति कम्मसंपदं,अनुभवमान इति वाक्यशेषः,विनीयकरणं तु मनो रुचिं चिट्ठदि कम्मसंवदं मनोचितं याति मृस्वा सौधर्मसंपदं, कर्मविभूत्या इत्यर्थः, अक्खीणमहाणसीयादिलद्धिजुत्तो, अहवा % दीप अनुक्रम [३-४८] % % ...अत्र विनय-फ़लम् दर्शयते [49
SR No.006206
Book TitleAagam 43 Uttaradhyanani Choorni
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages291
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy