SearchBrowseAboutContactDonate
Page Preview
Page 49
Loading...
Download File
Download File
Page Text
________________ आगम (४३) "उत्तराध्ययन”- मूलसूत्र-४ (नियुक्ति: + चूर्णि:) अध्ययनं [१], मूलं H / गाथा ||३-४८/३-४८|| नियुक्ति: [३०...६४/३०-६४] मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र - [४३], मूलसूत्र - [०३] उत्तराध्ययन नियुक्ति: एवं जिनदासगणि-रचिता चूर्णि: चूणों रीतिः गाथा ||३-४८|| श्रीउत्तरा०पायैः,ममैवार्य अनुग्रह इतिकृत्वा प्रियेणैवेनं प्रसादयेत् , तत्कथं प्रसादयेत्', उच्यते-'विमधिज्ज पंजलियडों' विज्झवणं क्षामणमि-11 इत्यर्थः, विससेण झाएज्जा विज्झबेज्ज, प्रसादनं विध्यापनमिति च पुनरभिधानानुप्रदर्शनाददोषः, अंधानुलोम्याद वा तदेवं, बहज्ज | विनीत| णो पुणोत्तिय ॥ आचार्यविनयश्रुतमिदं-'धम्मज्जियं च ववहारं' सिलोगो (४२सू०६४ ) धार्मिकं जीतं धम्मज्जीतं, इकारस्य | ध्ययन कृत्य हस्वत्वं काउं, विविह वा पहरणं विविधो वा अपहारः बवहारः, 'बुद्धहारितं सदा' बुद्धा 'सदे'ति अतीते काले संप्राप्ते वाऽऽचर्यते mea 'तमायरंति ववहारं' तमिति धम्मार्जितं बुद्धरुपदिष्टं आचीणं वा, गरहाणाम एस दंडरूई निग्षिणो वा, अप्पेवं धर्मार्जितग्रहणान्माद भूच्छिप्योऽयं मम णीयेल्लओ वा पहुवकारी तेन कश्चिन्ममीकारान दंडयेत् इत्यतो धर्मजीतग्रहणं, उक्तं च-'यस्सापि तं वा०' गाहा, सूत्रगौरवार्थ बुद्धेहायरियं, सरागैरेव केवलमाचयते,अहं हि वीतरागचरित एव शिष्यैरपि सुगम्यते ॥ अयमन्यः सूक्ष्मो विनयः-13 ला'मणोगतं' सिलोगो (४३ सू०६४) नेत्रबक्रविकारमनोगतं भावं लक्षयेत्, वाक्यगर्त तु अर्धेन उकेण वा, यथा इंगितज्ञाच मागधा, तदेवं मणोगतं वकगतं वा अभिप्पातं जाणिऊण आयरियस्स उ तं परिगिज्झ वायाए,तमिति अभिप्राय,एवंति वा चायाए परिगिझ में कम्मुणा तदीप्सिततमस्य समीपमापादयेत् उपपादयेत् । अपि पढति-'मणोगयं (रुई) वकगई जाणित्ता' सुतं, मनसो रोचतीतिमनो-18 राचि मनसः सचित्तस्य यत्र तत्र चार्थे गतो,मनसा रोचतीत्यर्थः,आकारिगितादिभिः ता मनोरुचि,एवं वाक्यरुचिमपि अोक्तादिभिः ।। Vत मनोरुचिं वाक्यरुचि, सेसं तहेबय एवमभिप्रेतमप्यर्थमाराधयति,से 'वित्ते अचोतिए णिच्च सिलोगो (४४सू०६४) वित्त एव वित्तं ॥४३॥ तस्य वित्तयिकमेवेदं, अचोदितेनैव मया यत्कृत्यं गुरोस्तत्कर्त्तव्यं, श्रेयाणीह कृत्यानि, बलवद्विनीतधुर्यवत् (अपि) प्रतोदोत्क्षेपमपि नो, सिहते] कुतस्तर्हि निपातनी एवं असावप्यचोदित एव सर्वकृत्येपूत्पद्यते प्रसन्नवान् प्रसनः, नाहमाजप्तव्य इविकृत्वा प्रसन्नो भवति अपि दीप अनुक्रम [३-४८] - %8:564 % [48]
SR No.006206
Book TitleAagam 43 Uttaradhyanani Choorni
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages291
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy