SearchBrowseAboutContactDonate
Page Preview
Page 30
Loading...
Download File
Download File
Page Text
________________ आगम (४३) प्रत सूत्रांक [-] गाथा ||||| दीप अनुक्रम [8] “उत्तराध्ययन”- मूलसूत्र-४ (निर्युक्तिः + चूर्णि:) अध्ययनं [१], मूलं [-] / गाथा || १/१ || निर्युक्तिः [३०...६३/३०-६३] मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र [४३], मूलसूत्र [०३] उत्तराध्ययन निर्युक्तिः एवं जिनदासगणि-रचिता चूर्णि: श्रीउत्तरा० चूर्णो ११ विनया ध्ययने ॥ २४ ॥ भावेण उ संजोगः अंतर एव, नहि भावो भाविनोऽर्थान्तरभूतो भवति, मा भूदभावप्रसंगः, तदुभयसंजोगो दब्वेण कोधी दंडी क्रोधी मुकुटीत्येवमादि, तथा क्षेत्रेण क्रोधी मालवकः क्रोधी सौराष्ट्रक इत्यादि, कालेनापि क्रोधी वासंतिक इत्यादि, अयमन्योपिबाह्य एव परस्परं संयोगो भवति, 'आयरियसीस' गाहा (५७-३७) यथा आयरियस्स सिस्सेण सद्धि संयोगः, असावपि बाह्यसंयोगो भवति, आयरिया इत्युक्ते अवश्यशिष्येण तदितरेण भवितव्यं यस्यासावाचार्य इति, तथा शिष्य इत्युक्ते अवश्यमाचार्येण भवितव्यं, आह की दशोऽसावाचार्यः शिष्यो वेति?, उच्यते- 'आयरिओ तारिसओ' गाहा (५९-३९) किमुक्तं भवति:-आयरिओ तारिसो जारिसा आयरिया भवंती, आयरियगुणेहिं उबवे ओ यथाचार्यः स्वगुणमाहात्म्ययुक्तः तादृशः, शिष्योऽपि तत्तद्गुणसदृशः, यथा पुत्र इत्युक्ते अवश्यमेव तस्य पित्रा भाव्यं, तथा पिवेत्युक्ते अवश्यं पुत्रेण भाव्यं यस्य सो पिता, एवं मातापुत्रयोमी तादुहित्रोः तथा भार्यापत्योः, एवं शीतोष्णयोः, शीतमित्युक्तं अवश्यमुध्णे संप्रत्ययो भवति, एवं तमउद्योतयो छायाऽऽतपयोः, ' एवं णाण' गाहा (५६-४०) तथा ज्ञानमित्युक्ते अवश्यं ज्ञानस्य ज्ञेयेन वा सार्द्धं संयोगो भवति, तथा चरणामित्युक्ते चरणमाभाव्यं स्वमित्यर्थः, न ज्ञानी ज्ञानादन्यो भवति यद्यन्यस्तस्मादज्ञानी स्यात्, तथा चरणादपि यदाऽन्यः स्यात् तेन न चारित्री स्यात्, तस्माच्चरणचरणिनोरेकत्वं, तेणेवेस अभ्यन्तरसंयोग एव, न बाह्यः, तथा ज्ञातुर्ज्ञानिना सह संबंधो भवति, ज्ञानस्य च ज्ञेयेन उभयसंबंधो भवति, एवं चारित्रेणाऽपि तथा स्वामित्वेऽपि ममैष स्वामी, अथवा स्वामित्वेनोभयसंयोगो भवति, ममैष दासस्य (स्वामी) एष च मम पितुः पुत्रः मम कुलाभ्यन्तर इति, एप संयोग उभयसंबंधो भवति । ' पच्चयतो य बहुविहो ' गाहा ( ६०-४१ ) प्रतीयतेऽनेनार्थं इति प्रत्ययः, ज्ञायत इत्यर्थः सच बहुविधः, तद्यथा - घटं प्रतीत्य घटज्ञानमेवमादीनि प्रत्यय [29] संस्थानानि ॥ २४ ॥
SR No.006206
Book TitleAagam 43 Uttaradhyanani Choorni
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages291
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy