SearchBrowseAboutContactDonate
Page Preview
Page 29
Loading...
Download File
Download File
Page Text
________________ आगम (४३) "उत्तराध्ययन"- मूलसूत्र-४ (नियुक्ति: + चूर्णि:) अध्ययनं [१], मूलं ] / गाथा ||१/१|| नियुक्ति: [३०...६३/३०-६३] मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र - [४३], मूलसूत्र - [०३] उत्तराध्ययन नियुक्ति: एवं जिनदासगणि-रचिता चूर्णि: % बिनया 9-425 गाथा - श्रीउत्तरामेण य' गाहा (५०-३.) ओपसमिकः क्षायिका क्षायोपसामिकः पारिणामिको य अप्पितो वा भवति तदा आत्मनि प्रत्यबसेयः, संस्था चूर्णी एतेसु चउसुीव आत्मसंयोगो भवति, एते हि जीवगया भवति-एतेसु भावेसु जीवो भणण्णो भवति, तदात्मक इत्यर्थः । अनर्पित स्तु भाव एव, 'जो सन्निवादितो खलु' गाहा (५१-३४ ) जो सभिवाइतो भावो उदयिययजितो भवति तत्थेव सणिवादीणं ध्ययने | चउण्हं भावाणं दुगसंजोगेणं तिगसंजोगेण चउक्कसंजोगेण एक्कारस भंगा भवंति, तत्थ छ दुगसंजोगे चतारि तिगसंजोगे ॥ २३॥ एक्को चउकसंजोगे एते एक्कार संजोगा भवंति, एसोवि अत्तसंजोग एव, गतो अत्तसंजोगो । बाधसंयोगो नाम 'लेसा कसाय वेदण' गाहा (५२-३४ ) यदा औदयिका लेस्थाः कषाया चेदनं वेदो अज्ञानं मिथ्यात्वं च अर्पितं भवति तदा अनात्मकमिति प्रत्यबसेयः, किमुक्तं भवति ?-कर्मपुद्गलोदयादेतानि भवन्ति, अनपिंतस्तु भाव एबौदयिकः, उक्तो बाह्य अभ्यन्तरश्च 2 भावसंयोगः तदुभयसंयोगो इमो-'नो सन्निवाओ खलु' गाहा (५३-३५) सच्चे ओदयिकं अमुंचमाना संजोगा कायब्वा, तत्थ दुगसंजोगा ओदयिक अमुंचमाणेण चत्तारि तियसंजोगा छ चउक्कसंयोगा चत्तारि एगो पंचसंयोगे, एवं औदयिकभावं अमुचमाणेण पचरस संयोगा भवंति 'वितिओवि आदेसो गाहा (५४-३५) अयमपर: किल आदेशः, भावसंजोगो तिविधी-अत्त संजोगो परसंजोगो तदुभयसंजोगो, 'ओदयिय' गाहा (५५-३६) तत्रात्मना षड् भावाः संबध्यन्ते, जहा ओदयियोर मणुस्सो स एव उपसंतकसाओ, स एव खीणदसणमोहणीओ, स एव खओवसमसुत्तनाणी, पारिणामिओ जीवो, अयमात्मसंयोगोऽभ्यन्तर इत्यर्थर, बाघसंयोगसु 'णामंमिय' गाहा (५६-३७) इह नामिनो नाम्ना सह संयोगो भवति यथा देवदत्त इति, द्रव्या-1 दिभिश्च बाह्यसंयोगो भवति यथा दंडसंयोगादंडी, क्षेत्रेण आकाशेन सह संयोगः ग्रामेण नगरेण वा इत्यादि, काले दिवसादिना, % दीप अनुक्रम [१] [28]
SR No.006206
Book TitleAagam 43 Uttaradhyanani Choorni
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages291
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy