SearchBrowseAboutContactDonate
Page Preview
Page 31
Loading...
Download File
Download File
Page Text
________________ आगम (४३) "उत्तराध्ययन"- मूलसूत्र-४ (नियुक्ति: + चूर्णि:) अध्ययनं [१], मूलं ] / गाथा ||१/१|| नियुक्ति: [३०...६३/३०-६३] मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र - [४३], मूलसूत्र - [०३] उत्तराध्ययन नियुक्ति: एवं जिनदासगणि-रचिता चूर्णि: श्रीउत्तरा चूणों ध्ययने ॥२५॥ A गाथा - ज्ञानानि भवन्ति, आह-यद्येवं घटं प्रतीत्य घटनानं पटं प्रतीत्य पटनानं तेन किं प्राप्ती, जितस्यापि तत्प्रत्ययपूर्वकमेव ज्ञान संस्थानानि भवति, मा भूदप्रत्ययं, उच्यते, यदवोचस्त्वं यथा प्रतीत्यप्रत्ययतो ज्ञानं भवति नाप्रत्ययमिति तेन तस्यापि भवतीत्यत्र ब्रूमा, । असदेतत् , कस्मात् ?, सिद्धान्तापरिज्ञानात् , यद्येतत्प्रत्ययपूर्व ज्ञानं एतद्धि छअस्थाना, जिना हि भगवंतः सर्वज्ञाः सर्वदर्शिनः मिन्नतमस्काः , तेषां हि निवर्चितप्रत्ययं ज्ञानं, तेषां माहात्म्य विभूतिरेषा भगवतो निरावरणस्य सर्वमावावमासकं ज्ञानं भवति, अन्यच्च-केवलिनस्तु केवलज्ञाननिवर्तितप्रत्ययं, एकप्रकारमेव, यस्मादेकं केवलज्ञानमिति, अथ एकेन हस्तेन बहवः पटा गृ-1 धन्ते, न तेषामेकत्वं, एवमेकेन केवलज्ञानेनानन्ता मावा एककाले गृह्यन्ते, न च तेषामेकत्वं भवतीति । देहा य बद्धमुक्का अम्भि-14 तरसंजोगो भवति, तत्थ अभितरं कम्मगं वाहिरं ओरालियं, जाणि संपयं सरीराणि बद्धाणि सो अभितरसंजोगो, जाणि मुक्काणि सो बाहिरसंजोगो, एवं मातिपितिसुतातिसु जेस संपदं वदति ते अचसंयोगा, जे अतिकता ते परसंयोया भवंति, 'संबंधण-15 संजोगो' गाहा (६१-४२) पुन्चकम्मेहिं संबद्धस्स कसायस्स जीवस्स जो अमिणवेहि सह कम्मेहिं बंधो भवति सो संबं-12 काषणसंजोगा भवति, जेहिं भगवंतो विदितसपरा छिन्ना, ण हि बंधणा ते तेसिं भगवंताणं कोति पडिबंधहेऊ बिज्जति, तथा|DI प्रभुत्वादुत्पद्यते ममेदमिति अहमस्य स्वामी, अप्रभोरुत्पद्यते स्थानाद्यपि स्वामिसंबंधन ममीकोति, एवमेतत्परिचिन्त्यमानं यस्य हि ममेदमिति भवति तस्य संबंधनसंयोगसंबंधो बहुमतो, नान्येषामपि, “संबंधण' गाहा ( ६२-४४ ) यश्च संबंधनमा संयोगाभिलाषः एष संसारहेतुको भवति, अनुत्तरवासश्च भवति, तच्छेत्तुमुद्यताः साधवः, अतः अस्माद्भावसंयोगाद्विप्रमुक्का इति 151 संबंधणसंयोगो भणितो, इतरेतरसंयोगोयगतो। इदाणि खेत्तकालभावसंजोगो भन्नति-तत्थ गाहा--संबंधणसंजोगे दीप अनुक्रम [१] ॐॐॐ [30]
SR No.006206
Book TitleAagam 43 Uttaradhyanani Choorni
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages291
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy