SearchBrowseAboutContactDonate
Page Preview
Page 238
Loading...
Download File
Download File
Page Text
________________ आगम (४३) प्रत सूत्रांक [3] गाथा ||४४१ ४९३|| दीप अनुक्रम [ ४४२ ४९४] “उत्तराध्ययन”- मूलसूत्र -४ (निर्युक्तिः + चूर्णि :) अध्ययनं [१४], मूलं [...] / गाथा ||४४१-४९३ / ४४२-४९४|| निर्युक्ति: [३६०...३७३/३६०-३७३], मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र - [ ४३], मूलसूत्र - [०३] उत्तराध्ययन निर्युक्तिः एवं जिनदासगणि-रचिता चूर्णि : उत्तरा० चूण १४ [कारीय २३२॥ आत्ति मे सुतं इति उपप्रदर्शनार्थे 'मे' इति मया श्रुतं ज्ञातमित्यर्थः किमुक्तं भवति ? नाग इव स्नेहबन्धनं छित्त्वा आत्मानं सर्द्ध बसर्हि नय, एवत् पथ्यं हे महाराजा, एतत् मया श्रुतं साधुसमीपे । 'चहत्ता विपुलं रज्जं० ॥४८९-४११॥ सिलोगो, त्यक्त्वा विपुलं विस्तीर्ण राष्ट्र-राजं, काम्यंत इति कामाः, प्रार्थ्यन्त इत्यर्थः, भुज्यंत इति भोगाः, अतस्ते मोगा दुःखं त्यज्यन्त इति दुस्त्यजा:, णिव्विसया-सद्दादिविसयरहिया णिरामिसा घणामिसेण रहिता निष्णे हा पुत्तदाराइसु णिम्ममत्ता पिडिग्गहा दुपदादिसु । 'सम्मं धम्मं विधाणित्ता० ॥ ४९०-४११॥ सिलोगो, 'सम्मं' जहावस्थितं संसारे सम्भावो धम्मो तं सम्म वियाणित्ता जहा कामभोगा सयणधणादि वा न परित्राणाय अतो चिच्चा कामगुणे वरे, बरे-प्रधाने, तवं परिगृझ इत्यर्थः, प्रकर्षेण गृह्य प्रगृह्य, 'अहखातं'ति यथा ख्यातं तथा प्ररूपितं, अथवा कामं वीतरागचरितमित्यर्थः घोरं भयानकं, कातराणां दुरनुचरं, घोरो परक्कमो जेसि ते घोरपरक्कमा, दुरनुचरपराक्रमा इत्यर्थः। एवं ते कमसो बुद्धा० ॥ ४९१-४११॥ सिलोगो, एवमनेन प्रकारेण कमसो- परिवाढीए बुद्धा संबुद्धा सन्चै छावि जणा धम्मपरायणा-धम्र्मोट्ठाता 'जम्ममच्चुभब्बिग्गा' जननं जन्म, मरणं मृत्युः, जन्मश्च मृत्युश्च जन्ममृत्यू तावेव भयं जन्ममृत्युभयं तस्स, भयस्तुब्विग्नो भीतो- त्रस्तः दुरनुचरः 'दुकूखसंतगवेसिणो' दुक्खस्स अंतो- मोक्खो तं गयेसंति मार्गतीत्यर्थः, 'सासणि विगत० ॥ ४९२-४११॥ सिलोगो, 'शासु अनुशिष्टो' शास्तीति शासनं, विगतमोहो - केवलणाणी तेसिं सासणे 'पुव्विं भावणाभाविया' पुन्वभवे संजमवासणाए भाविता, विसेसिता इत्यर्थः, पुव्वद्धं कण्ठथं । इदाणिं तेसि णामुक्कित्तणा किज्जह 'राया सह देवीए० ॥ ४६३- ४११॥ सिलोगो, राया उसुयारो नाम सह कमलावतीए महादेवीए, माहणो भिगू पुरोहितो, माहणी जसा, ते य दारणा, सच्देवि एते परिणिव्युता, निष्याणं निर्वृतिः, परि [237] राशीकृत उपदेशः ॥२३२॥
SR No.006206
Book TitleAagam 43 Uttaradhyanani Choorni
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages291
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy