SearchBrowseAboutContactDonate
Page Preview
Page 237
Loading...
Download File
Download File
Page Text
________________ आगम (४३) प्रत सूत्रांक [1] गाथा ||४४१ ४९३|| दीप अनुक्रम [ ४४२ ४९४] “उत्तराध्ययन”- मूलसूत्र -४ (निर्युक्तिः + चूर्णि :) अध्ययनं [१४], मूलं [...] / गाथा ||४४१-४९३ / ४४२-४९४|| निर्युक्ति: [३६०...३७३/३६०-३७३], मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र - [ ४३], मूलसूत्र - [०३] उत्तराध्ययन निर्युक्तिः एवं जिनदासगणि-रचिता चूर्णि : श्रीउत्तरा०: चूर्णों १४ ॥२३१॥ सिलोगो, भोगान् भुक्त्वा इदाणि वमित्ता- छड्डेचा लहु-वातो बाझे भूता लहुभूता, जहा सो वातो अप्पविद्धो सदा गच्छत्येव एवं अप्पडिबद्ध विहारिणो आमोदमाणा मुदहरा, सो संजमे मंदिं मन्नति, दिया इति दो वारा जाता द्विजाः, पक्षिण इत्यर्थः, ★ एक्कासं अण्डजत्वेन पच्छा अण्डयं भिचा जायंते पक्षिणो, कामतः कामंति स्वेच्छया इत्यर्थः एवं लहुभूतविहारिणो आमोदइनुकारीये ५ माणा विहग इव विप्यमुक्का जाणं २ दिसं इच्छंति ते तष्णं दिसं अप्पविद्धा गच्छंति-' इमे य लद्धा फेदति० ॥४८५-४११।। सिलोगो, 'इमे' इति प्रत्यक्षं लद्धा प्राप्ताः, के ते १, शब्दादयो विषयाः, फंदतीति (फंदा) चला अणिच्चा, मम इति आत्मनिर्देशः, हत्थपत्ता, अज्ज इति आमन्त्रणं अथवा अज्ज दिवसे संपदुपपेता, वयं च सत्ता एतेसु कामेसु चलासु, एते असासए, णिव्वाणं, छड्डिहामो जहा इमेहिं छड्डिता । स्यात् किमर्थं छइडिज्जंति, उच्यते- 'सामिसं कुललं दिस्सा० ॥४८६-४११॥ सिलोगो, सह आमिसेण सामिसो, कुललो- गिद्धो सउलिया वा, मंसपेसीए गहिताए अन्नाहिं सउलियाहिं वाहिज्जेति चत्तर ण वाहिज्जंति, अतो 'आभिसंसच्वमुज्झित्ता' कण्ठ्यः । 'गिद्धोवमे य णच्चा० ॥। ४८७-४११॥ सिलोगो, गिद्वेण वा उवमा जेर्सि कामाणं ते इमे गिद्धोचमा, जहा सो गिद्धो सामिसो बावज्जति, णिरामिसोण वावज्जति, कामभोगसंपन्नो तद्वित्तनिमित्तं वा धिज्जातिदाईयादीहिं, अतो गिद्धोवमे भोगे गच्चाणं, संसारं वङ्गेतित्ति संसारवडणे, 'उरगो सुवण्णपासिव्य' उरेण गच्छतीति उरगः, सप्पो-सुवण्णो गरुडो उरओ तस्स पाने, अम्मासे समीपे इत्यर्थः, संकमाणो बीहमाणो तनुं मंदं चरति, एवं विसयकसाएस तणु अंब (संच) रे 'नागुब्व (नागो वा) बंधणं छित्ता० ॥४८८-४११॥ सिलोगो, जहा इत्थी वारीतो बंधणाई छेत्ता वसहिं अप्पणो वए, तस्स वसहिं अडवी, वनमित्यर्थः एवं सद्धं बसहिं वए 'इति'ति यदुक्तं 'एतं पत्थं' एतत् पथ्यं यत् स्नेहपासं छेत्ता, हे महाराय ! उसु [236] राज्ञीकृत उपदेशः ॥२३१॥
SR No.006206
Book TitleAagam 43 Uttaradhyanani Choorni
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages291
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy