SearchBrowseAboutContactDonate
Page Preview
Page 239
Loading...
Download File
Download File
Page Text
________________ आगम (४३) "उत्तराध्ययन”- मूलसूत्र-४ (नियुक्ति: + चूर्णि:) अध्ययनं [१५], मूलं [१...] / गाथा ||४९४-५०९/४९५-५१०||, नियुक्ति : [३७४...३७८/३७४-३७८], मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र - [४३], मूलसूत्र - [०३] उत्तराध्ययन नियुक्ति: एवं जिनदासगणि-रचिता चूर्णि: प्रत सुत्रांक संबन्धः [१] गाथा ॥४९४५०९|| श्रीउत्तरा०ा नियुए इति बेमि । णयाः पूर्ववत् । चोइसण्हं उत्तरायणाणं चुण्णी सम्मत्ता १४॥ उक्तं चतुर्दशमध्ययनं, इदानीं पंचदशमुच्यते तस्य कोऽभिसम्बन्धः, सम्बन्धो वक्तव्या, स च त्रिविधा, तद्यथा-सूत्र१५ प्रकरणाध्यायसम्बन्धविविधः स्मृतः। केचित्तु अविशेषेण, अतः सम्बन्ध इष्यते ॥ १॥ केचित्तु आचार्या अविशेषेण-एकविधमेव सभिक्षु सम्पन्ध म्याचक्षते, तद्यथा-सूत्रस्य सह सूत्रेण सम्बन्धः, यथा चतुर्दशमे धर्मकर्मसूत्रं एते परिणिध्युतेति, पंचदशमस्थ आदि सूत्र-'मोणं चरिस्सामि'चि, परिनिर्वाणं च मुनेरेधतीत्येष सम्बन्धः, तथा प्रकरणसम्बन्धो यथा चतुर्दशमे धर्मकथाप्रकरणं व्यावर्ण्यते एवं पञ्चदशमेऽपि धर्मकथैव वर्ण्यते, तथा अध्ययनसम्बन्धः-चतुर्दशमेऽध्ययने अनिदानस्य गुणा व्यवर्णिताः, एवं पञ्चदशमेऽपि अनिदानगुणसंपन्न एव भिक्षुर्भवति, अथवा सामान्येनाध्ययनसम्बन्ध एवं वर्ण्यते, अनेन सम्बन्धेनायातस्यास्याध्ययनस्यानुयोगद्वारचतुष्टयं-उपक्रमो निक्षेपः अनुगमो नय इति, 'क्रमु पादविक्षेपे' उपक्रमणमुपक्रमः उपक्रम्यते वाऽनेनेत्युपक्रमः, तथा निक्षेपः 'क्षिप् प्रेरणे' निक्षेपणं निक्षेपः, तथा अनुगमः 'गम स पृ गती' अनुगमनमनुगमः, अनुगम्यते वाऽनेनेत्यनुगमः, अनुग| गम्यते वाऽनेने(स्मादि)त्यनुगमः, तथा नयः 'णी प्रापणे नयनं नया, नीयते वाऽनेनेति नया, उपक्रमो णामादिका पविधः, भाषो द्विविध:-गुरुभावोपक्रमः शास्त्रोपक्रमच, अयं गुरुभावोपक्रमः-जो जेण पगारेण तुस्सति करेति णयाणुवित्तीहि । आराहणाए | मग्गो सोच्चिय अन्माहतो तस्य ॥ १॥ शास्त्रोपक्रमः आनुपूर्व्यादिका पविधा, सच पूर्वोक्त एवमनुयोगद्वारे, निक्षेपविविधः, ओघनिष्पना नामनिष्पमः सूत्रालापकनिष्पनधेति, ओपनिष्पना पूर्वोक्तः, नामनिष्पननिक्षेपः सभिक्षुकामिति भिक्षुशब्दस्य निक्षेप:-13 'निक्वेवो भिक्खुमी चउब्विहो॥३७३-४१शोगाथा, इत्यादि, नामस्थापने पूर्ववत् द्रव्यभिक्षुर्द्विविधा-आगमनोआगमाभ्यां दीप अनुक्रम [४९५५१०] CSCORRECENSES ॥२३३॥ अध्ययनं -१४- परिसमाप्तं अत्र अध्ययन -१५- “सभिक्षु" आरभ्यते [238]
SR No.006206
Book TitleAagam 43 Uttaradhyanani Choorni
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages291
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy