SearchBrowseAboutContactDonate
Page Preview
Page 196
Loading...
Download File
Download File
Page Text
________________ आगम (४३) प्रत सूत्रांक [3] गाथा ||२९० ३२६|| दीप अनुक्रम [२९१ ૩૨૭] “उत्तराध्ययन”- मूलसूत्र -४ (निर्युक्तिः + चूर्णि :) अध्ययनं [१०], मूलं [१... ] / गाथा ||२९०-३२६ / २९१-३२७]], निर्युक्ति: [२८०...३०९/२८०-३०९], मुनि दीपरत्नसागरेण संकलिता: आगमसूत्र - [ ४३], मूलसूत्र - [०३] उत्तराध्ययन निर्युक्तिः एवं जिनदासगणि-रचिता चूर्णि : श्री उत्तरा० चूण १० द्रुमपत्रके ॥१९०॥ |ज्जकाल || 'पंचिंदिय ० ' ॥३०२-३३६ ॥ तिरिक्ख जोणिएस सत्तट्ठ भवग्गहणाणि, 'देवणेरइएस० ॥ ३०३-३३६|| एक्के वकं मवग्गहणं, ( एवं (भव) संसारे० : ३०४-३३८ || वृत्तं एवमनेन प्रकारेण भवनं भूतिर्वा भवः, संसरणं संमृतिर्वा संसारः, भव एव संसारः भवसंसार:- नरकादिः, अन्ते भवसंसारे संसरति परीति गच्छतीत्यर्थः, सुभासुभाणि सातअसातादीणि, क्रियते इति कर्म्म, जीवत इति जीवः, |पमादो मज्जपमादादि पंचविधो, बहुशः बहुलो, अतः समयमात्रमपि प्रमादं मा कुरु, यद्यपि कदाचित् तन्मानुष्यं लभति तदापि 'लडूणऽवि माणु (सत्तणं) सं' ।। ३०५-३३८ ।। वृत्तं तत्रापि आर्यत्वं दुर्लभं, क्षेत्रार्यत्वं रायगिहमगहचंपादि, जतो बहने दस्तुअमिलिक्खुया, दस्यति दस्सहति वा दस्युः-चोरा, ते हि प्रत्यन्तवासिनो धर्माधर्म्मवहिष्कृता, 'मिलेक्खुया' म्लेच्छा अविस्पष्टभाषिणः अनार्यभाषाः, गम्यागम्य अपरिहारिणः शकयवनादयः, निःसंज्ञाः, तद्विधेन किं मनुष्यत्वेन ? 'लडूणऽवि आश्यित्तणं०' ।। ३०६-३३८ ।। पुच्चद्धं कण्ठयं, विकलानि इन्द्रियाणि यस्य स भवति विकलेन्द्रियः 'दीसति' त्ति प्रत्यक्षमेव दसिंति, अपूर्णेन्द्रिया एव जायमानाः, जाता अपि च व्याध्यपराध्यादिभिरुपक्रमविशेषैर्विनाशमिन्द्रियानि प्राप्नुवन्ति इत्यतः 'विगलिंदियता हु दिस्सह' अतो धम्मस्स अजोगा, तं जाय अविकलेदियणीरोगो ताव समयं गोथमा 'अहीण पंचिंदियत्तंपि से लभे ० ||३०७-३३० ॥ वृत्तं, यद्यपि अहीनेन्द्रियत्वं लभ्यते, तथापि 'उत्तम धम्मसुती हु दुल्लभा' उत्तमा-अनन्यतुल्या सर्वोक्ता धर्म्मस्य श्रुतिः, श्रवणं श्रुतिः, 'कुतित्थिणिसेवते जणे' तीर्यते तार्यते वा तीर्थ, कुत्स्यानि तीर्थानि शाक्यादीनां तान्येव तु निषेवते भूयिष्ठो जनो इत्यतः 'कुतित्थिणिसेवए जणे', अत इदमस्मदीयं तीर्थं संसारार्णवतारणार्थमेव, गाहा, समर्थ गोयम मा प्रमादये 'लडूणवि उत्तमं सुई सद्दहणा पुणरावि दुल्लहा । मिच्छत्तणिसेवए जणे० ॥३०८-३३६ ॥ मिच्छत्तं विवरीतग्गहो जहा अधम्मे धम्म [195] पंचेन्द्रिय काय स्थितिः नरत्वादि दुर्लभता ॥ १९०॥
SR No.006206
Book TitleAagam 43 Uttaradhyanani Choorni
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages291
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy